जमशेदपुरस्य भाजपानेता कुणालसारङ्गी झारखण्ड-इकाई-प्रवक्तापदं त्यक्त्वा प्रायः सार्धमासं यावत् रविवासरे दलस्य प्राथमिकसदस्यतायाः इस्तीफां दत्तवान्।

बहरागोरातः पूर्वविधायकः सारङ्गी पूर्वीसिंहभूमिमण्डले विविधसङ्गठनात्मकजनप्रधानविषयाणाम् उद्धृत्य भाजपा झारखण्ड इकाई अध्यक्ष बाबूलाल मराण्डी इत्यस्मै स्वस्य एक्स हन्डलद्वारा राजीनामा प्रेषितवान्।

सद्यःकाले लोकसभानिर्वाचने जमशेदपुरतः दलस्य टिकटस्य दावेदारः सारङ्गी मे १९ दिनाङ्के प्रवक्तापदं त्यक्तवान्।

सारङ्गी स्वस्य त्यागपत्रे महत्त्वपूर्णविषयान् प्रकाशयितुं प्रयत्नानाम् अपि दलनेतृत्वस्य उदासीनपद्धत्या निराशां प्रकटितवान्।

सः अवदत् यत्, "मया उत्थापितानां चिन्तानां सम्बोधनं दलस्य नेतृत्वं करिष्यति इति आशां कुर्वन् अहं प्रवक्तापदात् त्यागपत्रं दत्तवान्, परन्तु अद्यापि किमपि न अभवत्।"

सः दलस्य निर्वाचितप्रतिनिधिनां आलोचनां कृतवान् यत् ते मण्डले मूलभूतसुविधासु युवासम्बद्धेषु विषयेषु च मौनं कृतवन्तः, तथैव संस्थायाः अन्तः आन्तरिकानुशासनस्य विषये गम्भीरतायाः अभावं च कृतवन्तः।