जम्मू-कश्मीर, 10 सितम्बर ( ) जम्मू-कश्मीर के राजौरी जिला के नोवशेरा विधानसभा निर्वाचन क्षेत्र से पुनर्निर्वाचन याचने वाला जम्मू-कश्मीर भाजपा प्रमुख रविन्दर रैना के पूर्व पार्टी सहयोगी सुरिंदर चौधरी की प्रमुख चुनौती है।

पूर्व एमएलसी चौधरी राष्ट्रियसम्मेलनस्य टिकटेन निर्वाचनं लड़ति, काङ्ग्रेससमर्थनं च प्राप्नोति।

नोशेरा-निर्वाचनक्षेत्रात् पीडीपी-बसपा-पक्षतः अपि त्रयः अपि अभ्यर्थिनः मैदानस्य सदस्याः सन्ति ।जम्मूक्षेत्रस्य राजौरी, पून्च, रियासी जिल्हेषु ११ विधानसभाखण्डेषु २५ सितम्बर् दिनाङ्के मध्यकश्मीरजिल्हेषु श्रीनगर, गण्डर्बल, बुद्गाम इत्यादीनां १५ सीटानां सह द्वितीयचरणस्य निर्वाचनार्थं गच्छन्तेषु ११ विधानसभाखण्डेषु अन्यतमः अस्ति, कुलम् २३९ अभ्यर्थिनः सन्ति एतेभ्यः २६ निर्वाचनक्षेत्रेभ्यः अन्तिमनिर्वाचनक्षेत्रे अवशिष्टाः।

जम्मूतः द्वितीयचरणस्य ७९ प्रतियोगिनां मध्ये पूर्वमन्त्रीद्वयं, पूर्वनिर्णायकद्वयं, महिलाप्रत्याशिद्वयं च सहितं २८ निर्दलीयाः सन्ति । प्रतियोगितायां द्वयोः आसनयोः अपि च पूर्वमन्त्रिद्वयं – चौधरी जुल्फिकर अली, सैयद मुश्ताक अहमदबुखारी च सहितं केचन टर्नकोट्-इत्येतत् परस्परं विरुद्धं युद्धं कुर्वन्ति इति अपि साक्षिणः भविष्यन्ति।

सर्वेषां दृष्टिः नोशेरा-सीटस्य उपरि वर्तते यत् २०१४ तमे वर्षे विधानसभानिर्वाचने रैना इत्यनेन प्राप्तम् यदा सः स्वस्य समीपस्थप्रतिद्वन्द्वी सुरिंदरचौधरीं, तदानीन्तनः पीडीपी-सदस्यः, ९५०० मतैः अधिकैः मतैः पराजितवान् प्रथमवारं भाजपा आसनात् विजयं प्राप्तवती।नोशेरा परम्परागतरूपेण काङ्ग्रेस-दुर्गः एव आसीत् यः १९६२ तः २००२ पर्यन्तं अष्टवारं यावत् क्रमशः विजयं प्राप्तवान् आसीत्, ततः २००८ तमे वर्षे निर्वाचने एनसी-पक्षेण सह आसनं हारितवान्

चौधरी २०२२ तमस्य वर्षस्य मार्चमासे पीडीपी-पक्षं त्यक्त्वा एकसप्ताहस्य अन्तः भाजपा-पक्षे सम्मिलितवान् । परन्तु सः भाजपा-पक्षं त्यक्त्वा आगामिवर्षस्य जुलै-मासस्य ७ दिनाङ्के एनसी-पक्षे सम्मिलितः, रैना-विरुद्धं "भ्रष्टाचारस्य परिवारवादस्य च" गम्भीर-आरोपान् कृतवान् यया प्रतिक्रियारूपेण "दलस्य अन्तः मम प्रतिष्ठां बदनामीं कर्तुं एकमात्रं उद्देश्यं कृत्वा निराधार-आरोपाणां" कृते मानहानि-सूचना दत्ता जनसमूहश्च" इति ।

बुढल (एसटी) इत्यत्र भाजपायाः चौधरी जुल्फकर अली इत्यस्य भ्रातुः नेकपा प्रत्याशी च जावेद चौधरी च मुख्यप्रतिस्पर्धा अपेक्षिता अस्ति।पूर्वमन्त्री अली २०२० तमे वर्षे अल्ताफ् बुखारी-नेतृत्वेन स्वस्य पार्टी-पक्षे सम्मिलितुं पूर्वं २००८ तमे वर्षे २०१४ तमे वर्षे च निर्वाचने पीडीपी-टिकटेन द्विवारं एतत् आसनं जित्वा आसीत् ।ज एण्ड के-निर्वाचनार्थं पार्टीयाः प्रथमा उम्मीदवारसूचीयाः घोषणायाः पूर्वमेव सः भाजपा-पक्षे सम्मिलितः बसपा-पीडीपी-पक्षयोः अपि अस्य आसनात् स्वप्रत्याशिनः स्थापिताः आसन् ।

सुन्दरबनी-कलाकोटे युद्धं ठाकुररणधीरसिंहस्य (भाजपा) यसुवर्धनसिंहस्य च मध्ये अस्ति ये क्रमशः पूर्वनेकपाविधायकस्य राशपालसिंहस्य भ्राता पुत्रश्च सन्ति। मैदाने अन्ये नव प्रतियोगिनः सन्ति यत्र एकः महिला उम्मीदवारः पिन्टी देवी, पीडीपी-पक्षस्य मजिद हुसैनशाहः च सन्ति – सीटतः एकः मुस्लिममुखः।

राजौरी (एसटी) इत्यत्र विबोधगुप्ता (भाजपा), इफ्तिखार अहमद (काङ्ग्रेस) तथा च प्रमुखः आध्यात्मिकनेता निर्दलीयः उम्मीदवारः मियां महफूजः च मध्ये त्रिकोणीयप्रतियोगिता कार्डेषु अस्ति। पीडीपी-पक्षस्य तासादिक-हुसैनः अन्ये चत्वारः अपि ततः भाग्यस्य प्रयासं कुर्वन्ति ।गुप्तस्य उम्मीदवारी प्रारम्भे विद्रोहस्य आरम्भं कृतवान् यतः पूर्वसांसदः मन्त्री च चौधरी तालिब हुसैनः विद्रोही उम्मीदवाररूपेण मैदानं कूर्दितवान् परन्तु पश्चात् सः उम्मीदवारीं निवृत्तवान्।

थानमदनी (एसटी) इत्यत्र पूर्वमन्त्री शबीरखान (काङ्ग्रेस), पूर्वविधायकः कमरचौधरी (पीडीपी), सेवानिवृत्तः नौकरशाहः इकबाल मलिक (भाजपा), पूर्वनिर्णायकः नेकपाविद्रोही च मुजफ्फर अहमदखानः च सहितं षट् प्रतियोगिनां बहुकोणप्रतियोगितायाः सम्भावना अस्ति।

पुँचमण्डलस्य सुरनकोटे (एसटी) निर्वाचनक्षेत्रे केन्द्रेण स्वस्य पहाड़ीसमुदायस्य अनुसूचितजातिपदवीं दत्तस्य फरवरीमासे भाजपायां सम्मिलितः पूर्वमन्त्री सैयदमुश्ताक अहमदबुखारीः शाहनवाजचौधरी (काङ्ग्रेस) तथा नेकपाविद्रोही चौधरी अकरम इत्येतयोः चुनौतीं प्राप्नोति येषां कृते... २०१४ तमे वर्षे विधानसभानिर्वाचने एतत् आसनं प्राप्तवान् । अत्र पीडीपी-पक्षस्य जवैद-इकबाल्-सहिताः अन्ये पञ्च अभ्यर्थिनः अस्य आसनात् प्रतिस्पर्धां कुर्वन्ति ।मेन्धर् (एसटी) इत्यस्मिन् नवप्रतियोगिषु २००२ तमे वर्षे २०१४ तमे वर्षे च निर्वाचनेषु एतत् सीटं जित्वा नेकपानेता जावेद राणा पूर्वविधायकस्य रफीकखानस्य पुत्रः नदीमखानः, पूर्व एमएलसी मुर्तजाखानः च सह त्रिकोणप्रतियोगितायां ताडितः अस्ति यः गतमासे भाजपायां सम्मिलितः।

पुंछ-हवेली-सीट्-मध्ये अष्टौ अभ्यर्थिनः प्रतिस्पर्धां कुर्वन्ति परन्तु मुख्यप्रतियोगिता पूर्वविधायकौ ऐजाजजान् (नेकपा) शाहमोहम्मदतन्त्राय (अपनीपार्टी) च मध्ये भवितुं शक्नोति। भाजपायाः कृते दलस्य नूतनः प्रवेशकः अपि चौधरी अब्दुलगनी इत्यस्य स्थापनं कृतम् अस्ति।

नवनिर्मितश्रीमातावैष्णोदेवीसीटसहितं रेसीनगरस्य त्रयः विधानसभाखण्डाः अस्मिन् समये पूर्वकाङ्ग्रेसमन्त्रिद्वयेन निर्दलीयरूपेण युद्धं कुर्वन्तौ रोचकयुद्धस्य साक्षिणः भवितुम् अर्हन्ति।२०२२ तमस्य वर्षस्य सितम्बरमासे गुलाम नबी आजाद-नेतृत्वेन डीपीएपी-पक्षे सम्मिलितः पूर्वमन्त्री जुगलकिशोरशर्मा दलं प्रति प्रत्यागन्तुं इच्छां प्रकटयित्वा अपि काङ्ग्रेस-पक्षेण टिकटं न दत्तवान् इति कारणेन वैशोदेवी-सीटात् निर्दलीयरूपेण युद्धं कुर्वन् अस्ति

यत्र काङ्ग्रेसपक्षेण भूपिन्दरजमवालः सीटात् निर्वाचितः अस्ति, तत्र पूर्वविधायकः, भाजपा-वरिष्ठनेता च पूर्वविधायकः बलदेवराजशर्मा-महोदयस्य उपस्थित्या त्रिकोणीयप्रतियोगिता भवति, यतः सीटतः मैदानस्य कुलम् अभ्यर्थीनां संख्या सप्त अस्ति। सूचीं निवृत्तं कर्तुं पूर्वं प्रारम्भे रोहितदुबे इत्यस्य उम्मीदवारत्वेन घोषणां कृत्वा पार्टीकार्यकर्तृभिः कृतं विद्रोहं भाजपा अतिक्रान्तवती।

२०२२ तमे वर्षे काङ्ग्रेसपक्षतः स्वस्य पार्टीं प्रति स्थानान्तरितः पूर्वमन्त्री ऐजाजखानः अपि गुलाबगढतः स्वतन्त्रप्रत्याशीरूपेण युद्धं कुर्वन् अस्ति, एनसीपक्षस्य खुर्शीद अहमदस्य, भाजपायां नूतनप्रवेशकस्य अकरमखानस्य च चुनौतीं प्राप्नोति। ऐजाजखानः २००२, २००८, २०१४ च वर्षेषु त्रिवारं गूल-अर्नास् निर्वाचनक्षेत्रं जित्वा आसीत् ।रेसी निर्वाचनक्षेत्रस्य पूर्वविधायकमुमताजखान (काङ्ग्रेस) कुलदीपराजदुबे (भाजपा) च मध्ये प्रत्यक्षप्रतिस्पर्धायाः अपेक्षा अस्ति, यत्र निर्दलीयमहिलाप्रत्याशी दीक्षा कलुरियासहिताः कुलसप्त उम्मीदवाराः मैदानस्य मध्ये सन्ति।