जम्मू, जम्मू-कश्मीरस्य दूरस्थं पद्दर-उपमण्डलं जिल्लामुख्यालयं किष्टवारं च सम्बद्धं कुर्वन् महत्त्वपूर्णः मार्गः बुधवासरे विशालभूस्खलनस्य कारणेन १० दिवसान् यावत् बन्दः अभवत् इति कारणेन यातायातस्य कृते उद्घाटितः इति एकः वरिष्ठः सर्वकारीयः अधिकारी अवदत्।

भूस्खलनेन ३० जून दिनाङ्के नागसेनी-नगरस्य समीपे किष्टवार-पद्दार-मार्गः अवरुद्धः आसीत्, येन वाहनानां गमनम् स्थगितम् आसीत्, पद्दार-उपमण्डलस्य आवश्यक-आपूर्तिषु प्रभावः अपि अभवत्

“नागसेनी-नगरस्य पथेर्नाकी-बिन्दौ भूस्खलनस्य (मलस्य) निष्कासनस्य अनन्तरं मार्गः सफलतया पुनः उद्घाटितः” इति उपायुक्तः किष्टवारदेवांश-यादवः अवदत् ।

स्वस्य वाहनस्य परीक्षणं कृत्वा नवनिर्मितमार्गस्य सुरक्षां स्वयमेव सुनिश्चितं कृतवान् यादवः जनानां धैर्यस्य, अस्मिन् महत्त्वपूर्णे कार्ये सम्बद्धानां सर्वेषां हितधारकाणां सहकारिप्रयत्नस्य च प्रशंसाम् अकरोत्।

यादवः मंगलवासरे भूस्खलनप्रभावितक्षेत्रं गत्वा दिवसं यावत् मार्गनिष्कासनकार्यस्य निरीक्षणं कृतवान्।

जिलाप्रशासनस्य, पुलिसस्य, जनरल् रिजर्व इन्जिनियर फोर्सस्य (GREF), जलविद्युत्परियोजनानां च संयुक्तप्रयत्नानाम् परिणामेण पथेर्नाकी स्लाइड् प्वाइण्ट् इत्यत्र मार्गस्य सफलतया पुनः उद्घाटनं जातम्

लघुवाहनानां कृते मार्गः पुनः स्थापितः, तस्मात् पद्दर-उपविभागेन सह पुनः सम्पर्कः स्थापितः इति डीसी अवदत्, मचैलमातायात्रायै आगताः तीर्थयात्रिकाः सहितं शतशः अटन्तः जनाः अधुना पारं कर्तुं, आवश्यकवस्तूनि च समर्थाः अभवन् इति च अवदत् पड्डर् इत्यस्मै आपूर्तिः कृता अस्ति।

रविवासरे यादवः स्वयमेव पद्दारपक्षं प्राप्तुं भूस्खलनस्थानं प्रति पदयात्राम् अकरोत्, हिमाचलप्रदेशात् उपमण्डलाय आवश्यकवस्तूनाम् आपूर्तिं सुनिश्चित्य GREF-अधिकारिभिः सिंहराहसेतुस्य मरम्मतस्य निरीक्षणं कृतवान्