छिन्दवाड़ा (सांसद), यदा भारतीयवायुसेनायाः (IAF) कॉर्पोरल विक्की पहाडे १ दिवसपूर्वं स्वभगिन्याः विवाहे भागं गृहीत्वा जम्मू-कश्मीरे स्वस्य यूनिट्-मध्ये पुनः सम्मिलितः अभवत् तदा तस्य परिवारः न जानाति स्म यत् अन्तिमवारं ते हि जीवितं पश्यन्ति इति।

शनिवासरे सायं पूचमण्डलस्य शाहसितारस्य समीपे आतङ्कवादिनः आईएएफ-काफिले आक्रमणं कृत्वा घातितानां पञ्चानां कर्मचारिणां मध्ये पहाडे (३३) अपि आसीत्। सः सैन्यचिकित्सालये स्वस्य चोटैः विलम्बेन मृतः ।

पुलिस अधीक्षकः मनीष खत्री इत्यनेन उक्तं यत् मध्यप्रदेशस्य छिन्दवाड़ायाः नोनिया कर्बलक्षेत्रस्य निवासीपहाडे इत्यस्य मृतशवः सोमवासरे वायुसेनायाः विशेषविमानेन समीपस्थस्य महाराष्ट्रस्य नागपुरं प्रति आनयिष्यते।

अवशेषाः विशेषयानेन छिन्दवाड़ानगरं प्राप्नुयुः, अन्तिमसंस्काराः च सम्मानरक्षकेन सह क्रियन्ते इति सः अवदत्।

परिवारस्य सदस्यानां मते पहाडे २०११ तमे वर्षे आईएएफ-सङ्घस्य सदस्यः अभवत् ।सः स्वपत्न्या रीना-पुत्रः हार्दिक् च त्यक्तवान् यस्य जन्मदिनम् आगामिमासे भविष्यति ।

पहाडे स्वस्य अनुजभगिन्याः विवाहे भागं गृहीत्वा १८ एप्रिल दिनाङ्के पुनः स्वस्य यूनिट्-मध्ये सम्मिलितः इति ते अवदन् ।

मृत्योः शोकं कुर्वन् IAF इत्यनेन 'X' इत्यत्र एकस्मिन् पोस्ट् मध्ये उक्तं यत्, "CAS (Chief of Ai Staff) Air Chief Marshal V R Chaudhari & Indian Air Forc इत्यस्य सर्वे कर्मचारिणः परमबलिदानं दत्तवन्तः वीरहृदयं Corporal Vikky Pahade इत्यस्मै नमस्कारं कुर्वन्ति i Poonch sector, in the service of the national to अस्माकं गहनतमाः शोकसंवेदना: अस्मिन् शोकघण्टे वयं भवतः पार्श्वे दृढतया तिष्ठामः।