नवीदिल्ली, होमग्रोन एफएमसीजी फर्म ज्योथी लैब्स् लिमिटेड इत्यनेन बुधवासरे मार्चमासस्य त्रैमासिके समेकितशुद्धलाभे ३१.९ प्रतिशतं वृद्धिः ७८.१५ कोटिरूप्यकाणि यावत् अभवत्।

ज्योथी लैब्स् लिमिटेड् इत्यनेन नियामकदाखिले उक्तं यत्, कम्पनीयाः एकवर्षपूर्वं तस्मिन् एव त्रैमासिके ५९.२६ कोटिरूप्यकाणां समेकितशुद्धलाभः प्राप्तः।

समीक्षाधीनत्रिमासे परिचालनात् समेकितराजस्वं ६५९.९९ कोटिरूप्यकाणि अभवत्, यदा तु वर्षपूर्वस्य अवधिमध्ये ६१६.९५ कोटिरूप्यकाणि आसीत् ।

अस्मिन् त्रैमासिके कुलव्ययः ५६५.७३ कोटिरूप्यकाणां अधिकः अभवत् यदा पूर्ववित्तवर्षस्य तदनुरूपकाले ५४०.७१ कोटिरूप्यकाणि आसीत् ।

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य वित्तवर्षस्य समेकितशुद्धलाभः ३६९.कोटिरूप्यकाणि आसीत् यदा पूर्ववित्तवर्षे २३९.७३ कोटिरूप्यकाणि आसीत् इति कम्पनी अवदत्।

वित्तवर्षे २४ तमे वर्षे परिचालनात् समेकितराजस्वं २,४८६.०२ कोटिरूप्यकाणां तुलने २,७५६.९३ कोटिरूप्यकाणि आसीत् ।

ज्योथी लैब्स् इत्यनेन उक्तं यत्, संचालकमण्डलेन २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य वर्षस्य कृते प्रति इक्विटी-शेयरं o Re 1-रूप्यकाणां लाभांशस्य अनुशंसा कृता अस्ति।

उजाला, मैक्सो, एक्सो, हेन्को, प्रिल्, मार्गो, एम व्हाइट्, टी-शाइन, नीम्, माया, मोरेलाइट् इत्यादीनां ब्राण्ड्-विक्रयणं कुर्वत्याः कम्पनीयाः कथनमस्ति यत्, एतस्मिन् एव काले मार्च-मासस्य त्रैमासिकस्य कृते तस्याः फैब्रिक्-केयर-विक्रये १० प्रतिशतं वृद्धिः अभवत् गतवर्षे पूर्णवर्षस्य कृते १२.६ प्रतिशतं च ।

डिशवॉशिंग विक्रयः अपि Q4FY24 मध्ये 6 प्रतिशतं वर्धितः तथा च th पूर्णवर्षस्य कृते 8.3 प्रतिशतं वर्धितः, यदा तु गतवर्षस्य समानकालस्य अपेक्षया Q4 मध्ये व्यक्तिगतसेवाविक्रये 18 प्रतिशतं वृद्धिः अभवत् तथा च पूर्णवर्षस्य कृते 21.1 प्रतिशतं वृद्धिः अभवत्।

अपरपक्षे, वित्तीयवर्षस्य द्वितीयत्रिमासे गृहेषु कीटनाशकानां विक्रयः ९.८ प्रतिशतं न्यूनः अभवत् तथा च ऋतुकाले माङ्गं प्रभावितं कृत्वा वर्षस्य कृते सपाटः इति कम्पनी अवदत्।

"अस्माभिः त्रैमासिकस्य कृते वर्षस्य च कृते स्वस्थं प्रदर्शनं वितरितं विट विस्तारं लाभप्रदता। अस्माकं गत 4 वर्षाणि अथकनिष्पादने केन्द्रीकृत्य उच्चव्यापारपरिमाणं प्रति चालनं च कृत्वा निरन्तरं द्वि-अङ्कीयराजस्ववृद्धिः अभवत्," ज्योथी लैब्स् अध्यक्षः एमडी च श्री ज्योतिः अवदत्।

सा अवदत् यत् प्रयोज्य-आयस्य उदयेन सह येषु वर्गेषु कम्पनी वर्तते तेषु विशालः भविष्यस्य सम्भावना वर्तते।