इजरायलसैनिकानाम् हमास-नेतृत्वेन प्यालेस्टिनी-सशस्त्रगुटानां च मध्ये प्रचलति युद्धस्य, वर्धमानस्य च युद्धस्य मध्ये एतत् वायुबिन्दुः अभवत्, येन गाजा-देशः युद्धक्षेत्रं जातम्, यत्र नागरिकाः अन्नस्य, राहतस्य च घोरः अभावं प्राप्नुवन्ति इति रविवासरे राज्यसञ्चालित-पेट्रा-समाचार-संस्थायाः वृत्तान्तः।

सहायतानिपातकार्यक्रमे रॉयलजोर्डनियनवायुसेनायाः मिस्रस्य, जर्मनीदेशस्य च विमानानि सम्मिलिताः इति सिन्हुआ-समाचारसंस्थायाः सूचना अस्ति ।

जॉर्डन् सशस्त्रसेना पुनः पुष्टिं कृतवती यत् देशस्य मार्काविमानस्थानकात् मिस्रस्य अल-अरिशविमानस्थानकं प्रति विमानयानद्वारा वायुसेतुद्वारा गाजानगरं प्रति मानवीयतां चिकित्सासहायतां च प्रेषयिष्यति तथा च विमानस्थानकेन अथवा स्थलसहायताकाफिलेन प्रेषयिष्यति।

पट्टिकायां इजरायलस्य आक्रमणस्य आरम्भात् आरभ्य जॉर्डनसशस्त्रसेनाभिः कृतानां वायुबिन्दुनां संख्या ९५ अभवत्, अतिरिक्तं २४६ अन्यैः देशैः सह सहकारेण संयुक्तरूपेण कृतम्