जम्मू, १७ सितम्बर ( ) यतो हि नामाङ्कननिवृत्तेः समयसीमा मंगलवासरे समाप्तवती, अतः जम्मू-कश्मीरे १ अक्टोबरे तृतीयचरणस्य विधानसभानिर्वाचने निर्वाचनार्थं गच्छन्तीनां ४० विधानसभाक्षेत्राणां कृते कुलम् ४१५ अभ्यर्थिनः मैदानं धारयन्ति इति अधिकारिणः उक्तवान्‌।

सप्तजिल्हेषु प्रसारितानां विधानसभाखण्डानां समावेशं कृत्वा अन्तिमचरणस्य नामाङ्कनपत्राणां निवृत्तेः अन्तिमदिवसः मंगलवासरः आसीत् -- जम्मूक्षेत्रस्य उधमपुर, कथुआ, साम्बा, जम्मू जिल्हेषु तथा उत्तरकश्मीरस्य बारामुल्ला, बन्दीपोरा, कुपवाड़ा च जिल्हेषु।

“कुल ४४९ वैध नामाङ्कनेषु ३४ अभ्यर्थिनः निवृत्तेः अन्तिमतिथिपर्यन्तं (१७ सितम्बर्) नामाङ्कनं निष्कासितवन्तः।

एतेन सह अधुना केवलं ४१५ वैधरूपेण नामाङ्किताः अभ्यर्थिनः एव अक्टोबर्-मासस्य प्रथमदिनाङ्के तृतीयस्य अन्तिमचरणस्य च मैदानस्य मध्ये अवशिष्टाः सन्ति” इति मुख्यनिर्वाचनपदाधिकारिणः कार्यालयेन उक्तम्।

तत्र उक्तं यत् सर्वाधिकाः १६ अभ्यर्थिनः कुपवाडामण्डले, तदनन्तरं बारामुल्लामण्डले षट्, जम्मूमण्डले, बाण्डिपोरामण्डले च चत्वारः, कथुआमण्डले त्रीणि, उधमपुरमण्डले एकः च नामाङ्कनं निवृत्तवन्तः।

एतेन जम्मूमण्डले १०९ अभ्यर्थिनः, तदनन्तरं बारामुल्लामण्डले १०१, कुपवाड़ामण्डले ५९, बाण्डिपोरामण्डले ४२, उधमपुरमण्डले ३७, कथुआमण्डले ३५, साम्बामण्डले ३२ अभ्यर्थिनः अन्तिमपक्षे अवशिष्टाः सन्ति।

एतेन सह ९० विधानसभाक्षेत्रेषु कुलम् ८७३ अभ्यर्थिनः मैदानं प्राप्नुवन्ति, येषु प्रथमचरणस्य (१८ सितम्बर् १८) २४ सीटानां कृते २१९, द्वितीयचरणस्य (२५ सितम्बर्) २६ सीटानां कृते २३९ अभ्यर्थिनः, ४१५ च अभ्यर्थिनः सन्ति तृतीयचरणस्य ४० आसनानां कृते अभ्यर्थिनः।