श्रीनगर, द्वितीयचरणस्य निर्वाचनं कर्तुं गच्छन्तीनां जम्मू-कश्मीरविधानसभानां २६ विधानसभाक्षेत्राणां जाँचस्य समये शुक्रवासरे ३१० अभ्यर्थीनां मध्ये ६२ अभ्यर्थीनां नामाङ्कनपत्राणि अङ्गीकृतानि इति अधिकारिणः अवदन्।

नामाङ्कनपत्राणां निवृत्तेः अन्तिमतिथिः सोमवासरः अस्ति, एतेषां आसनानां मतदानं तु २५ सितम्बर् दिनाङ्के भविष्यति।

एतेषां सीटानां मैदानस्य मध्ये प्रमुखाः सन्ति राष्ट्रियसम्मेलनस्य नेता उमर अब्दुल्लाः यः द्वयोः सीटयोः प्रतिस्पर्धां कुर्वन् अस्ति, प्रदेशकाङ्ग्रेससमितेः प्रमुखः तारिकहामिदकर्रा, जम्मू-कश्मीरभाजपा अध्यक्षः रविन्दर रैना, जेलस्थः पृथक्तावादीनेता सरजन अहमद वागाय उर्फ ​​बरकटी च।

बर्कटी अपि गण्डर्बाल् निर्वाचनक्षेत्रं सहितं द्वयोः आसनयोः प्रतिस्पर्धां करोति यत्र सः अब्दुल्लाविरुद्धः अस्ति।

अधिकारिणां मते गण्डर्बाल् इत्यस्य सर्वाधिकं अस्वीकारः अभवत् यतः नव नामाङ्कनपत्राणि संवीक्षणे असफलाः अभवन् । तदनन्तरं खानसाहिबः अभवत् यत्र षट् पत्राणि अमान्यानि ज्ञातानि, यदा तु बीरवाह-हजरतबाल-खण्डेषु पञ्च-पञ्च-व्यक्तिनां उम्मीदवारी अङ्गीकृता

द्वितीयचरणस्य निर्वाचनार्थं गच्छन्ति सीटाः कङ्गन, गण्डर्बल, हजरतबल, खन्यार, हब्बकादल, लाल चौक, चन्नापोरा, जादिबाल, ईदगाह, मध्य शाल्टेङ्ग, बुडगाम, बीरवाह, खानसाहिब, चरार-इ-शरीफ, चदूरा, गुलाबगढ़, रीसी, श्री माता वैष्णो देवी, कलाकोटे-सुन्दरबनी, नोवशेरा, राजौरी, बुढल, थन्नामंडी, सुरनकोटे, पुंछ हवेली एवं मेंधार।

जम्मू-कश्मीरस्य षट्-जिल्हेषु विस्तृतेषु २६ विधानसभाक्षेत्रेषु ३१० यावत् अभ्यर्थिनः स्वस्य नामाङ्कनपत्राणि दाखिलानि आसन् यत्र त्रिचरणीयनिर्वाचनस्य द्वितीयचरणस्य मतदानं भविष्यति।