श्रीनगर, लश्कर-ए-तैबा (LeT) तस्य शाखासमूहस्य The Resistance Front (TRF) च सम्बद्धः एकः आतङ्कवादी सहयोगी जम्मू-कश्मीरस्य बारामुल्ला-मण्डलात् गृहीतः इति मंगलवासरे अधिकारिणः अवदन्।

तस्य कब्जे एकः पिस्तौलः, एकः पत्रिकाः, अष्टगोलाकाराः, त्रीणि हस्तग्रेनेड् च प्राप्तानि इति ते अवदन्। तस्य पुरुषस्य परिचयः डङ्गेर्पोरा शीरीनगरस्य शाकिर् अहमद लोन् इति अभवत् ।

पुलिसप्रवक्ता अवदत् यत्, "बारामुल्लानगरस्य पुलिसैः सुरक्षाबलैः सह निषिद्ध आतङ्कवादीसमूहेन LeT-TRF इत्यनेन सह सम्बद्धं आतङ्कवादीसहकारिणं गृहीतं, तस्य कब्जेतः अपराधप्रदसामग्री, शस्त्राणि, गोलाबारूदं च बरामदं कृतम्।

सः अवदत् यत् बारामुल्ला-नगरस्य इको-पार्क-क्रॉसिङ्ग्-क्षेत्रे संयुक्तगस्तं कुर्वन्तः आसन् यदा ते लोन्-इत्यस्य अवरोधं कृतवन्तः।

सः पुरुषः पलायनस्य प्रयासं कृतवान् परन्तु सः गृहीतः इति प्रवक्ता अजोडत्।

"प्रारम्भिकप्रश्नानां समये एतत् प्रकाशितम् यत् सः निषिद्ध-आतङ्कवादी-सङ्घटनेन LET-TRF इत्यनेन सह सम्बद्धः अस्ति, पाकिस्तान-देशस्य आतङ्क-सञ्चालकस्य सम्पर्कं च अस्ति । सः बारामुल्ला-नगरे आतङ्कवादी-आक्रमणं कर्तुं योजनां कुर्वन् आसीत्" इति सः अवदत्