भदेरवाह/जम्मू, जम्मू-कश्मीरस्य डोडा-मण्डले बुधवासरे वनक्षेत्रे प्रचलति मुठभेड़े सुरक्षाबलेन एकः आतङ्कवादी मारितः इति पुलिस-अधिकारिणः अवदन्।

गण्डोहक्षेत्रस्य बजादग्रामे प्रातः ९.५० वादनस्य समीपे सेना-केन्द्रीय-आरक्षितपुलिसबलेन सह पुलिसैः सह ११, १२ जून-दिनाङ्केषु युग्म-आतङ्कवादी-आक्रमणानां अनन्तरं पुलिसैः अन्वेषण-घरास-कार्यक्रमस्य तीव्रतायां आरब्धा इति अधिकारिभिः उक्तम् .

जूनमासस्य ११ दिनाङ्के चट्टर्गल्लानगरे संयुक्तनिरीक्षणचौकीयां आतङ्कवादिनः आक्रमणं कृतवन्तः तदा षट् सुरक्षाकर्मचारिणः घातिताः, परदिने गण्डोहक्षेत्रे कोटाटॉप् इत्यत्र आतङ्कवादिभिः सह बन्दुकयुद्धे एकः पुलिसकर्मचारी घातितः।

द्विगुणाक्रमणानन्तरं सुरक्षाबलाः आतङ्कवादविरोधीकार्यक्रमं तीव्रं कृत्वा मण्डले घुसपैठं कृत्वा कार्यं कुर्वन्तः चतुर्णां पाकिस्तानी आतङ्कवादिनः ५ लक्षरूप्यकाणां नकदपुरस्कारस्य घोषणां कृतवन्तः।

सुरक्षाबलसहाय्येन पुलिसैः सिनोपञ्चायतग्रामे अभियानं प्रारब्धं किन्तु 'धोक्' (पङ्कगृहे) निगूढानां आतङ्कवादिनां प्रचण्डाग्निप्रहारः अभवत् इति अधिकारी अवदत्, प्रतिकारात्मकाग्नौ एकः आतङ्कवादी मृतः इति च अवदत् ततः परं सः बहिः आगत्य अन्वेषणपक्षेषु गोलीं प्रहारितवान्।

यदा अन्तिमानि सूचनानि प्राप्तानि तदा अपि अग्निविनिमयः प्रचलति स्म इति अधिकारिणः अवदन्।

सेनायाः हेलिकॉप्टरः अपि निगरानीयार्थं क्षेत्रस्य उपरि भ्रमन्तं दृष्टम् इति ते अपि अवदन्।

इदानीं राजौरीमण्डलस्य चिङ्गुस् क्षेत्रे पिण्डग्रामात् चीनदेशस्य हस्तग्रेनेड् बरामदः इति अधिकारिणः अवदन्।

ते अवदन् यत् मंगलवासरे सायंकाले सुरक्षाबलस्य गस्तीदलेन ग्रेनेड् बरामदः।