नवीदिल्ली, जम्मू-कश्मीरस्य कथुआमण्डले आतङ्कवादीनाम् आक्रमणे पञ्च सेनाकर्मचारिणां वधः अप्रतिशोधः न भविष्यति, तस्य पृष्ठतः दुष्टशक्तयः भारतं पराजयिष्यति इति रक्षासचिवः गिरिधर-अरमाणे मंगलवासरे अवदत्।

रक्षामन्त्री राजनाथसिंहः सैनिकानाम् वधस्य विषये गभीरा पीडां प्रकटयन् सशस्त्रसेनाः क्षेत्रे शान्तिं प्रवर्तयितुं दृढनिश्चयाः इति प्रतिपादितवान्।

सोमवासरे कथुआनगरस्य बडनोटाक्षेत्रे गस्त्यदलस्य उपरि प्रहारं कृत्वा प्रचण्डशस्त्रधारिणां आतङ्कवादिनः समूहेन प्रहारं कृत्वा पञ्च सेनाकर्मचारिणः मृताः, तावन्तः च घातिताः।

आक्रमणस्य उत्तरदायी आतङ्कवादिनः मृगयायै विशालः अन्वेषणकार्यक्रमः पूर्वमेव आरब्धः अस्ति ।

रक्षामन्त्री X इत्यत्र उक्तवान् यत्, "कथुआ-नगरस्य बडनोटा-नगरे (J&K) आतङ्कवादीनां आक्रमणे अस्माकं पञ्च वीर-भारतीयसेना-सैनिकानां हानिः इति कारणेन अहं अतीव दुःखितः अस्मि

"शोकग्रस्तपरिवारेभ्यः मम गभीराः शोकसंवेदना, अस्मिन् कठिने समये राष्ट्रं तेषां सह दृढतया तिष्ठति। आतङ्कवादविरोधी कार्याणि प्रचलन्ति, अस्माकं सैनिकाः च क्षेत्रे शान्तिं व्यवस्थां च प्रवर्तयितुं दृढनिश्चयाः सन्ति" इति सः अवदत्।

सिंहः अपि अवदत् यत्, “अस्मिन् दुष्टे आतङ्कवादी आक्रमणे येषां चोटः अभवत् तेषां शीघ्रं स्वस्थतायै अहं प्रार्थयामि।

रक्षासचिवः अरमाने अपि आक्रमणे "पञ्च वीरहृदयानां हानिः इति गहनं दुःखं" प्रकटितवान्, शोकग्रस्तपरिवारेभ्यः गभीरं शोकं च प्रकटितवान्

तेषां राष्ट्रसेवायाः निःस्वार्थसेवा सर्वदा स्मर्यते, तेषां त्यागः अपि अप्रतिशोधः न भविष्यति, आक्रमणस्य पृष्ठतः दुष्टशक्तयः भारतं पराजयिष्यति इति सः अवदत्।

अरामने इत्यस्य वचनं रक्षामन्त्रालयस्य प्रवक्त्रेण 'X' इत्यत्र साझां कृतम्।