नवीदिल्ली, वित्तीयसेवासमूहः जेएम फाइनेंशियलः शनिवासरे अवदत् यत् थोकऋणसिण्डिकेशनस्य, व्यथितऋणव्यापारस्य च एकस्मिन् मञ्चे स्वस्य धारणानां समेकनं कर्तुं निर्णयः कृतः।

समेकनस्य उद्देश्यं जेएम वित्तीयसमूहस्य विशेषज्ञतायाः लाभं गृहीत्वा उच्चतरजोखिमसमायोजितं प्रतिफलं प्राप्तुं विविधसिण्डिकेशनप्रतिरूपं प्रति स्थानान्तरणं च अस्ति।

कम्पनीयाः विज्ञप्तौ उक्तं यत्, "निदेशकमण्डलेन अद्य आयोजिते सत्रे जेएम फाइनेंशियल क्रेडिट् सॉल्यूशन्स् लिमिटेड् (जेएमएफसीएसएल) इत्यस्य ४२.९९ प्रतिशतं भागं जेएम फाइनेंशियल लिमिटेड् (जेएमएफएल) इत्यनेन प्रायः १,२८२ कोटिरूप्यकाणां विचारेण अधिग्रहणस्य अनुमोदनं कृतम् .

तदतिरिक्तं बोर्डेन "जेएमएफसीएसएलद्वारा जेएमएफएलतः ८५६ कोटिरूप्यकाणां विचारेण जेएम फाइनेंशियल एसेट् रिकंस्ट्रक्शन् कम्पनी लिमिटेड् (जेएमएफएआरसी) इत्यस्मिन् ७१.७९ प्रतिशतं भागं प्राप्तुं

लेनदेनानन्तरं जेएमएफसीएसएल-मध्ये जेएमएफएल-संस्थायाः भागः ४६.६८ प्रतिशतात् ८९.६७ प्रतिशतं यावत् वर्धते । अपि च जेएमएफएआरसी इत्यस्मिन् जेएमएफसीएसएल इत्यस्य भागः ९.९८ प्रतिशतात् ८१.७७ प्रतिशतं यावत् वर्धते।

प्रस्तावितव्यवहारस्य परिणामेण जेएमएफएलतः प्रायः ४२६ कोटिरूप्यकाणां शुद्धनगदनिर्वाहः भविष्यति यस्य वित्तपोषणं अधिशेषनगदात् भविष्यति। आवश्यकनियामकानाम्, भागधारकाणां, अन्येषां च अनुमोदनानां अधीनं ३-६ मासेषु द्वयोः लेनदेनयोः समाप्तिः अपेक्षिता इति जेएम फाइनेंशियल इत्यनेन उक्तम्।

जेएम फाइनेन्शियल लिमिटेड् इत्यस्य गैर-कार्यकारी उपाध्यक्षः विशाल कम्पना इत्यनेन उक्तं यत्, "प्रस्तावितः लेनदेनः अस्माकं निगमस्य पूंजीसंरचनायाः च संरेखणं करिष्यति यत् अस्माकं भागधारकेभ्यः पूंजीविनियोगं लाभस्य वितरणं च अनुकूलतया कर्तुं अधिकं लचीलतां प्रदास्यति।

"अस्माकं व्यवसायानां कृते महत्त्वपूर्णानि दीर्घकालीनवृद्धि-अवकाशाः उद्भवन्ति इति वयं पश्यामः, विकसित-विपण्य-परिदृश्ये तेषां लाभं ग्रहीतुं च सुस्थिताः स्मः" इति कम्पानी अजोडत्