वी.एम.पी.एल

नवीदिल्ली [भारत], १८ जून : भारते जैविककृषेः स्थायित्वस्य च प्रमुखः अधिवक्ता जेआर फार्म्सः लघुधारकजैविककृषकाणां निष्पक्षबाजाराणां च मध्ये अन्तरं पूरयितुं उद्दिश्य उपक्रमानाम् नेतृत्वं निरन्तरं कुर्वन् अस्ति। गुणवत्ता, पारदर्शिता, समुदायः च प्रति दृढप्रतिबद्धतायाः सह जेआर फार्म्स् भारतस्य कृषिपरिदृश्यस्य परिवर्तनं कुर्वन् अस्ति तथा च स्वस्थस्य, रसायनरहितस्य उत्पादस्य वर्धमानं उपभोक्तृमागधां पूरयति।

जेआर फार्म्सस्य मिशनस्य मूलं भारतस्य विभिन्नेषु क्षेत्रेषु लघुधारणा जैविककृषकाणां समर्थनार्थं तेषां समर्पणं वर्तते। मेघालय, राजस्थान, गुजरात, महाराष्ट्र, हिमाचलप्रदेश, उत्तरप्रदेश इत्यादीनां राज्यानां १४० तः अधिकैः कृषकैः सह साझेदारी कृत्वा जेआर फार्म्स् इत्यनेन एतेषां कृषकाणां उत्पादानाम् उचितमूल्यानि प्राप्तुं सुनिश्चितं भवति। सामरिकगठबन्धनानां तथा विपण्यपरिवेषणपरिकल्पनानां माध्यमेन जेआरफार्म्स् कृषकान् प्रतिस्पर्धात्मकजैविकखाद्यबाजारे समृद्धुं सशक्तं करोति।

स्थायिकृषिप्रथानां वकालतम् जेआर फार्म्सस्य लोकाचारस्य केन्द्रे निहितम् अस्ति । मृदास्वास्थ्यप्रबन्धनविषये कृषकान् शिक्षितुं जैविकप्रमाणीकरणस्य जटिलतानां मार्गदर्शने च संस्था महत्त्वपूर्णां भूमिकां निर्वहति। जैवविविधतां संरक्षितुं पर्यावरणीयप्रभावं न्यूनीकरोति इति प्रथानां प्रचारं कृत्वा जेआर फार्म्सः सुनिश्चितं करोति यत् स्वछत्रे प्रत्येकं कृषिक्षेत्रं कठोरजैविकमानकानां पालनम् करोति, येन उपभोक्तृभ्यः उच्चतमगुणवत्तायुक्तं उत्पादनं प्राप्तुं गारण्टी भवति।

जेआर फार्म्स् विविधचैनलेषु ग्राहकानाम् विस्तृतश्रेणीं पूर्तयितुं विनिर्मितं विविधं विक्रयसंरचनां संचालयति । अस्माकं B2B चैनलः बल्क क्रेतारः लक्ष्यं करोति यदा तु व्यक्तिगत उपभोक्तृणां कृते अस्माकं B2C चैनलः बहुविधमञ्चानां माध्यमेन सुविधाजनकं प्रवेशं प्रदातुं केन्द्रितः अस्ति। मनसारोवर औद्योगिकक्षेत्रे जेआर फार्म्स भौतिकभण्डारः स्थानीयग्राहकानाम् कृते व्यक्तिगतं शॉपिंग अनुभवं प्रदाति। अस्माकं वेबसाइट् www.jrfarms.in इत्यस्य माध्यमेन, WhatsApp इत्यस्य माध्यमेन च ग्राहकाः अस्माकं उत्पादपरिधिं सहजतया ब्राउज् कृत्वा निर्विघ्नबिलिंगप्रक्रियाणां आनन्दं लब्धुं शक्नुवन्ति।