मनोरञ्जनकम्पनी बनिजय एशिया वितरकेन All3Media International इत्यनेन सह सौदान् कृत्वा स्थानीयरूपान्तरणं निर्मातुं अधिकारं प्राप्तवती इति variety.com इति वृत्तान्तः।

हैरी, जैक् विलियम्स इत्यनेन लिखितस्य “द टूरिस्ट्” इति ग्रन्थे डोर्नान् एकस्य पुरुषस्य भूमिकां निर्वहति यः आस्ट्रेलियादेशे घातकप्रायः कारदुर्घटनायाः अनन्तरं स्मृतिभ्रंशरोगेण जागरति ।

“उत्तराणि अन्विष्य सः एकां स्थानीयां महिलां सम्मुखीभवति, या तं स्मरति, स्वेच्छया च तस्य परिचयस्य पुनः आविष्कारं कर्तुं साहाय्यं करोति” इति लॉगलाइन्-पत्रे उक्तम् ।

लॉगलाइन् अपि पठति स्म यत् “किं कतिचन सूचकाः सः प्राप्नोति यत् तस्य कृष्णः अतीतः अस्ति यस्मात् तस्य ग्रहणात् पूर्वं पलायनं कर्तव्यम्” इति ।

अस्मिन् वर्षे पूर्वं प्रारब्धस्य शो इत्यस्य द्वितीयसीजनस्य मध्ये रहस्यं गभीरं भवति चेत् पात्राणि आयर्लैण्ड्देशं प्रति स्थानान्तरं कुर्वन्ति ।

मूलश्रृङ्खलायाः निर्माणं टू ब्रदर्स् पिक्चर्स्, हाईव्यू प्रोडक्शन्स् इत्यनेन कृतम् ।

बनिजय एशिया एण्ड् एण्डेमोलशाइन इण्डिया इत्यस्य समूहमुख्यविकासपदाधिकारी मृणालिनी जैनः अवदत् यत् “‘द टूरिस्ट्’ रहस्यस्य, सस्पेन्सस्य च अद्वितीयं मिश्रणं प्रददाति यत् अस्माकं दर्शकानां मध्ये गभीरं प्रतिध्वनितुं शक्नोति इति वयं मन्यामहे। एतादृशस्य आकर्षकस्य अन्तर्राष्ट्रीयरूपेण प्रसिद्धस्य च श्रृङ्खलायाः रूपान्तरणं भारतीयदर्शकानां कृते आनेतुं वयं आनन्दिताः स्मः” इति ।

“ऑल्३मीडिया इन्टरनेशनल् इत्यनेन सह सहकार्यं कृत्वा मूलेन निर्धारितं उच्चमानकं निर्वाहयितुं शक्नुमः, तथा च तस्मिन् विशिष्टेन भारतीयस्पर्शेन संचारं कर्तुं शक्नुमः।”

All3Media International इत्यस्य Asia Pacific इत्यस्य EVP Sabrina Duguet इत्यनेन अपि उक्तं यत्, “‘द टूरिस्ट्’ वैश्विकरूपेण अद्भुतसफलतां प्राप्तवान्, भारतीयविपण्यस्य कृते अनुकूलितं भवति इति दृष्ट्वा वयं हर्षिताः स्मः।”.

“बनिजय एशिया इत्यस्य उच्चगुणवत्तायुक्तानि स्थानीयरूपान्तरणानि निर्मातुं प्रभावशाली अभिलेखः अस्ति, अस्माकं विश्वासः अस्ति यत् ते अस्य वैश्विकरूपेण प्रियस्य रोमाञ्चकस्य असाधारणं संस्करणं प्रदास्यन्ति। भारतीयदर्शकानां कृते कथायाः पुनः कल्पना कथं भविष्यति इति द्रष्टुं वयं प्रतीक्षामहे” इति ।

बनिजय एशिया इत्यनेन पूर्वं “द नाइट् मेनेजर”, “कॉल माई एजेण्ट्”, “द ट्रायल” इत्यादीनां शो-रूपान्तरणं कृतम् अस्ति ।