अस्मिन् भूमिकायां सः श्रेणीप्रबन्धनस्य नेतृत्वं करिष्यति तथा च ब्राण्ड् साझेदारी पोषयिष्यति, मञ्चे सर्वेषां मूलवर्गाणां इष्टतमं वर्गीकरणं, मूल्यनिर्धारणं, उपलब्धतां, विकासं च सुनिश्चितं करिष्यति।

"अहम् अस्मिन् मिशनस्य कृते गहनतया प्रतिबद्धः अस्मि तथा च मम सर्वाम् ऊर्जां समर्पणं च अस्मिन् आनयिष्यामि। जेप्टो इत्यस्य योग्यतावादी, द्रुतगतियुक्तं वातावरणं उच्च-दाव-चुनौत्यं प्रदाति तथा च 10X करियर-वृद्धेः सम्भावनाम् अयच्छति" इति मील् एकस्मिन् वक्तव्ये अवदत्।

मीलस्य सीबीओ-पर्यन्तं उन्नतिः आन्तरिकप्रतिभायाः पोषणार्थं निरन्तरं नवीनतां चालयितुं च जेप्टो-संस्थायाः प्रतिबद्धतां रेखांकयति । जेप्टो इत्यस्मात् पूर्वं सः IIM-Bangalore इत्यस्य स्नातकः Zomato and Jio इत्यत्र विशेषपरिकल्पनानां नेतृत्वं कृतवान् इति कम्पनी उल्लेखितवती ।

"देवेन्द्रः उद्यमी इव निष्पादनं कृतवान्, पासं च स्वस्य शिशुवत् व्यवहारं कृतवान्, अर्थशास्त्रं स्थायित्वं प्राप्तुं पास-दलेन सह सप्ताहे ६-७ दिवसान् अथकं कार्यं कृतवान्, तथा च सम्पूर्णं कम्पनीं एकत्र आनयत् यत् अभिलेखसमये पासस्य प्रारम्भं कर्तुं शक्नोति" इति आदित पलिचा अवदत् , सहसंस्थापकः मुख्यकार्यकारी च, Zepto.

पलिचा इत्यनेन अपि उल्लेखः कृतः यत् सः कम्पनीयाः विज्ञापनव्यापारस्य शतशः कोटिरूप्यकाणां राजस्वं यावत् स्केल कर्तुं प्रमुखा भूमिकां निर्वहति स्म तथा च, जेप्टो पासस्य अन्तः अन्ते यावत् निर्मितवान्: एकस्मात् विचारात् ५० लक्षं ग्राहकं यावत्।