एप्रिल-मासस्य २१ दिनाङ्के विश्व-एथलेटिक्स-प्लैटिनम-लेबल-दौडस्य क्षेत्रं व्यापकतया अद्यपर्यन्तं संयोजितेषु गहनतमेषु उच्चतमगुणवत्तायुक्तेषु च महिलाक्षेत्रेषु अन्यतमम् इति गण्यते स्म तथा च मैरी केटनी इत्यस्याः केवलं महिलानां कृते २:१७ इति विश्वविक्रमं भङ्गं कृत्वा तस्य तथ्यस्य कोऽपि रहस्यं न कृतम् आसीत् :०१ इति महत् लक्ष्यम् आसीत् ।

अन्ततः जेप्चिर्चिर् एव तत् प्राप्तुं शक्नोति स्म । सप्त महिलाः १:०७:०४ समये अर्धमार्गं प्राप्तवन्तः सप्ताः प्याक् मध्ये अवशिष्टाः आसन् – लण्डन्नगरे अद्यपर्यन्तं द्वितीयं द्रुततमं अर्धमार्गविभाजनं तथा च एतत् चिह्नं यत् तेषां कृते प्रायः त्रयः निमेषाः यावत् अभिलेखं भङ्गयितुं कार्यक्रमे स्थापिताः आसन्

जेप्चिर्चिर् २:१६:१६ इति समये विजयं प्राप्तवान्, तिगिस्ट् अस्सेफा इत्यस्मात् सप्त सेकेण्ड् अग्रे अभवत् । जॉयसिलिन् जेप्कोस्गेई तृतीयः (२:१६:२४) मेगेर्टु अलेमु चतुर्थः (२:१६:३४) च अभवत्, येन प्रथमा मैराथन् इति दौडः अभवत् यस्मिन् चत्वारि महिलाः २:१७ वादनस्य अन्तः समाप्तवन्तः ।

बुधवासरे महिलाविश्वस्य इण्डोर ६० मीटर् बाधादौडस्य नूतनः विश्वविक्रमः डेविन् चार्ल्टन इत्यनेन।

मार्चमासस्य ३ दिनाङ्के ग्लास्गो-नगरे बहामा-देशस्य बाधा-क्रीडकः चार्ल्टनः विश्व-एथलेटिक्स-इण्डोर-चैम्पियनशिप्-क्रीडायां प्रथमं वैश्विक-उपाधिं प्राप्य ६० मीटर्-बाधा-विक्रमस्य विश्वविक्रमं ७.६५ इत्येव न्यूनीकृतवती

चार्ल्सटनः पूर्वं अमेरिकादेशस्य तिया जोन्स् इत्यनेन सह ७.६७ इति विश्वविक्रमं साझां कृतवान् आसीत् । चार्ल्टनः न्यूयॉर्कनगरे ११ फेब्रुवरी दिनाङ्के तत् चिह्नं प्राप्तवान् ततः केवलं पञ्चदिनानन्तरं जोन्सः अल्बुकर्कनगरे तस्य सङ्गतिं कृतवान् ।