Primetime Emmys red carpet इत्यस्मात् Entertainment Tonight इत्यनेन साझाः कृतः एकः भिडियो जेन् इत्यस्य पुटस्य विषये कथयति, तथा च पुटं नकलीचर्मणा निर्मितम् इति प्रकाशयति, तथा च सर्वथा वास्तविकं नासीत् इति।

सा अवदत्, “इदं नकली-तेगा-पुटम् आसीत्, secret’s out. अहं मन्ये यत् मम अपेक्षया बोट्टेगा-पुटस्य विषये अधिकं चिन्ता अभवत्”..

जेन् इत्यस्याः उपरि तैलं क्षिप्तं भवति इति क्लिप् सामाजिकमाध्यमेषु प्रसृतः किञ्चित् समये एव प्रशंसकान् सम्बद्धान् त्यक्त्वा। परन्तु पश्चात् तस्याः स्ट्रीमिंग् शो ‘द मॉर्निङ्ग् शो’ इत्यस्य दृश्यं जातम् यस्मिन् रीस् विदरस्पून्, स्टीव कैरेल् च अभिनयन्ति ।

शो एकं जालप्रसारणस्य प्रातःकालिकवार्ताकार्यक्रमस्य पृष्ठतः पात्राणां संस्कृतिं च अनुसृत्य भवति। यौनदुराचारस्य आरोपानाम् अनन्तरं कार्यक्रमस्य पुरुषः सह-एंकरः शोतः बहिः बाध्यः भवति ।

शो इत्यस्मिन् जेन् अलेक्जेण्ड्रा ‘एलेक्स’ लेवी इत्यस्याः भूमिकां निबन्धयति, यः शीर्षकवार्ताप्रदर्शनस्य सह-आयोजकः अस्ति । अस्याः श्रृङ्खलायाः अनेकाः प्रशंसाः प्राप्ताः, यथा २७ प्राइमटाइम एमी पुरस्कारस्य नामाङ्कनं, दश स्क्रीन एक्टर्स् गिल्ड् पुरस्कारस्य नामाङ्कनं, नव गोल्डन् ग्लोब् पुरस्कारस्य नामाङ्कनं च

एनिस्टन् नाटकश्रृङ्खलायां महिलानटेन उत्कृष्टप्रदर्शनस्य कृते स्क्रीन एक्टर्स् गिल्ड् पुरस्कारं प्राप्तवान् तथा च नाटकश्रृङ्खलायां उत्कृष्टा मुख्याभिनेत्री इति अनेके SAG तथा Primetime Emmy पुरस्कारस्य नामाङ्कनं प्राप्तवान्

यदा पृष्टः यत् शो इत्यस्य पत्रकारः एलेक्सः जेनिफर एनिस्टन् इत्यस्याः किं चरित्रं पृच्छति तदा अभिनेत्री अवदत् यत्, “भवन्तः सर्वान् वृषभान्**** कथं सम्भालन्ति? तत् मम कृते अति मेटा” इति ।

‘द मॉर्निंग शो’ #MeToo आन्दोलनस्य, Covid-19 महामारी, जातिवैषम्यस्य, कैपिटलविद्रोहस्य, युक्रेनदेशे रूसी आक्रमणस्य च पक्षान् स्पृशति।