दिनस्य प्रथमे पूल ए-क्रीडायां जय भारत हॉकी अकादमी भाई बेहलो हॉकी अकादमी भगतं २-१ इति स्कोरेन पराजितवती। मञ्जीतः (२१’, ५१’) जयभारतहॉकी एकेडमी इत्यस्य खातं उद्घाटितवती परन्तु भाई बेहलो हॉकी अकादमी भगतायाः दीपिका बर्ला (३५’) इत्यनेन स्वस्य लक्ष्यस्य सह समता पुनः स्थापिता। मञ्जीतस्य अन्तिमः क्वार्टर् गोलः एव जयभारतहॉकी एकेडमी इत्यस्य पक्षे मेलनं स्थानान्तरितवान् ।

एसएई शक्तिः पूल ए इत्यस्मिन् हर हॉकी अकादमीं ४-१ इति स्कोरेन पराजितवती ।एसएआई शक्ति इत्यस्य गोलकीपराः सेजल (७’, ५२’), सुखवीर कौरः (२४’), कप्तानः नन्दिनी (५३’) च आसन् इदानीं हर हॉकी एकेडमी इत्यस्य एकमात्रं गोलं पूजा मलिक (१२') कृतवती ।

पूल बी मुठभेड़े उत्कृष्टताकेन्द्रेण झारखण्डेन नागरिकहॉकी एकादशस्य उपरि १९-० इति व्यापकविजयं पञ्जीकृतम्। उत्कृष्टताकेन्द्र झारखण्डस्य कृते स्वीटी डङ्गडङ्ग (१', ८', १६', १८', २७') तथा लियोनी हेमरोम (२', २१', ४६', ४८', ४९') इत्यनेन पञ्च-पञ्च गोलानि कृत्वा गोल-प्रयासानां नेतृत्वं कृतम् . स्कोरशीट्-मध्ये अङ्किता मिन्ज् (१३', १७', २३', ३२'), मनिला बागे (१४', ३०'), कौशल्या कुमारी (२६'), रजनी केर्केट्टा (३९'), अनुप्रिया सोरेङ्ग (३९') च अभवन् । ४०') इति ।

मध्यप्रदेश हॉकी अकादमी इत्यनेन गतपूल बी-क्रीडायां गुजरात-अकादमी-बरोडा-क्रीडा-प्राधिकरणं ११-० इति स्कोरेन पराजितम् । मध्यप्रदेश हॉकी कृते गोलकीपराः स्वाति (१२', ५७'), सोनिया कुम्रे (२०'), रुबी राठौर (२१'), खुशी कटरिया (२२', २६', ४०'), शेहा पटेल (२९'), तथा कप्तान भूमीक्ष साहु (३०', ३४', ३६')।