मुम्बई, इन्वेस्टर्स् इत्यनेन जूनमासे इक्विटी म्यूचुअल् फण्ड् इत्यत्र ४०,६०८ कोटिरूप्यकाणां अभिलेखः पम्पः कृतः, यत् २०२४ तमस्य वर्षस्य मेमासस्य अपेक्षया १७ प्रतिशतं अधिकम् इति उद्योगसंस्था अम्फी इत्यनेन मंगलवासरे उक्तम्।

व्यवस्थितनिवेशयोजनासु (एसआईपी) प्रवाहः अपि मासस्य कृते २१,२६२ कोटिरूप्यकाणां नूतनं उच्चतमं स्तरं प्राप्तवान्, यत् मेमासे अभिलेखितस्य २०,९०४ कोटिरूप्यकाणां पूर्वोच्चतमस्य अपेक्षया अधिकम् इति तया उक्तम्।

इक्विटीयोजनासु सम्पूर्णस्य एमएफ-उद्योगस्य शुद्धसम्पत्त्याः (एयूएम) २७.६७ लक्षकोटिरूप्यकाणि, एसआईपी-भ्यः अपि तथैव १२.४३ लक्षकोटिरूप्यकाणि इति निकायेन उक्तम्।

जूनमासे कुलम् ५५ लक्षं नवीनं एसआईपी-पञ्जीकरणं कृतम्, येन कुलसङ्ख्या ८.९८ कोटिः अभवत् इति सः अवदत्, ३२.३५ लक्षं परिपक्वाः अथवा बन्दाः इति च अवदत्।

अम्फी-मुख्यकार्यकारी वेङ्कट चलसानी तु बहिर्वाहस्य लेखानुरूपं शुद्ध-एसआईपी-निवेशानां विषये एकस्य प्रश्नस्य उत्तरं न दत्तवान् ।

एमएफ उद्योगस्य समग्रं एयूएम जूनमासपर्यन्तं ६१.१५ लक्षकोटिरूप्यकाणां अधिकं भवति स्म, यत् मेमासस्य तुलने प्रायः ४ प्रतिशतं अधिकम् आसीत् ।

घरेलुरेटिंग् एजेन्सी इक्रा इत्यस्य मुख्यबाजारदत्तांशः अश्विनीकुमारः अवदत् यत्, "मासद्वयस्य क्रमिकरूपेण अधिकप्रवाहस्य अनन्तरं म्यूचुअल् फण्ड् उद्योगे अस्य वित्तीयवर्षस्य आरम्भात् प्रथमवारं ४३,६३७ कोटिरूप्यकाणां शुद्धबहिःप्रवाहः अभवत्।

खण्डे अभिलेखप्रवाहस्य सौजन्येन जूनमासस्य अन्ते इक्विटी एयूएम २७.६७ लक्षकोटिरूप्यकाणि यावत् वर्धिता, यथा निकायेन साझाकृतानि आँकडानि।

चलसानी इत्यनेन उक्तं यत् अग्रिमकरमोचनकारणात् ऋणयोजनासु १.०७ लक्षकोटिरूप्यकाणां बहिर्वाहः अभवत्, येन ३० जूनपर्यन्तं खण्डे समग्रं एयूएम १४.१३ लक्षकोटिरूप्यकाणि यावत् न्यूनीकृतम्।

लार्ज कैप् योजनासु शुद्धप्रवाहः ९७० कोटिरूप्यकाणि यावत् वर्धितः, यत् मेमासे ६६३ कोटिरूप्यकाणां अपेक्षया अधिकम् आसीत्, परन्तु चिन्तारूपेण अपि क्रमशः २,२६३ कोटिरूप्यकाणां, २५२७ कोटिरूप्यकाणां च प्रवाहं दृष्टवन्तः लघु-मध्य-कैप-योजनासु अनुसरणं कुर्वन् आसीत् मूल्याङ्कनविषये उत्थापिताः आसन्।

उच्चमूल्याङ्कनस्य अभावेऽपि एमएफ-संस्थासु निवेशकानां निरन्तरं रुचिः इति विषये चालसानी इत्यनेन उक्तं यत् दीर्घकालीनदृष्टिकोणं ग्रहीतुं आवश्यकता वर्तते तथा च मूल्याङ्कनं "युक्तियुक्तम्" इति अपि अवदत्

निवेशकानां मध्ये विपण्यां उच्चा रुचिः स्थिरप्रतिफलस्य कारणेन अस्ति यत् वितरितम् अस्ति तथा च विपण्यां विश्वासः इति सः अवदत्।

क्षेत्रस्य विषयगतनिधिषु च वृद्धिः १३.१६ प्रतिशतं सर्वाधिका आसीत्, येन समग्रं एयूएम ३.८३ लक्षकोटिरूप्यकाणि यावत् अभवत् इति चालसानी इत्यनेन उक्तं यत् मुख्यतया सम्पत्तिप्रबन्धनकम्पनीभिः नूतननिधिप्रस्तावस्य आरम्भस्य कारणं कूर्दनं कृतम्।

अन्येषु योजनासु संकरखण्डे ८,८५४ कोटिरूप्यकाणां प्रवाहः अभवत्, येन समग्ररूपेण एयूएम-रूप्यकाणि ८.०९ लक्षकोटिरूप्यकाणि अभवन् ।

निष्क्रिययोजनाः एयूएम-अङ्कस्य १० लक्षकोटिरूप्यकाणां चिह्नं अतिक्रान्तवन्तः, यत् सुवर्णस्य मूल्येषु वर्धमानस्य पृष्ठे यत् सुवर्णविनिमयव्यापारितनिधिधारकाणां सहायतां कृतवती तथा च १४,६०१ कोटिरूप्यकाणां प्रवाहः अपि अभवत् इति चालसानी अवदत्।

अम्फी-सीईओ क्वाण्ट् म्यूचुअल् फण्ड्-सम्बद्धेषु विषयेषु टिप्पणीं कर्तुं अनागतवान्, तथा च अवदत् यत् उद्योग-संस्थायाः गृहं प्रति किमपि संचारं न लिखितम् इति।