कोलकाता, देशस्य ई-वाणिज्यपारिस्थितिकीतन्त्रस्य लोकतान्त्रिकीकरणस्य उद्देश्येन स्थापितं द ओपन नेटवर्क् फ़ॉर् डिजिटल कॉमर्स (ओएनडीसी) जूनमासे १० मिलियन लेनदेनस्य चिह्नं स्पृशितुं मार्गे अस्ति इति गुरुवासरे एकः वरिष्ठः अधिकारी अवदत्।

मुक्तजालं मासे मासे दशलाखं व्यवहारं योजयति इति सः अवदत्।

"जूनमासे वयं एककोटिव्यवहारं स्पृशामः। वयं सशक्ताः वर्धमानाः स्मः, मासे मासे प्रायः दशलाखं लेनदेनं योजयित्वा" इति ओएनडीसी-सीबीओ तथा अध्यक्षः (जालविस्तारः) शिरीशजोशी अवदत्।

जोशी अत्र बङ्गल-सङ्घ-आयोजितस्य ‘विश्व-एमएसएमई-दिवसस्य’ तृतीय-संस्करणस्य पार्श्वे एव वदति स्म ।

सः अवदत् यत् ऋणैः सह वित्तीयसेवानां परीक्षणमपि निजीऋणदातृद्वयेन सह आरब्धम् अस्ति, जालम् अपि शीघ्रमेव बीमाप्रस्तावम् आरभेत।

एकदा एतौ वर्गौ निश्चिन्तः जातः तदा वयं म्युचुअल् फण्ड् अपि समावेशयिष्यामः इति जोशी अवदत्।

अधिकारी आशां प्रकटितवान् यत् ओएनडीसी भविष्ये फ्लिप्कार्ट्, अमेजन इत्यादीनां प्रमुखान् ई-वाणिज्यक्रीडकान् अतिक्रमयिष्यति।

सम्प्रति ओएनडीसी इत्यत्र लेनदेनस्य संख्या अल्पा अस्ति, परन्तु विगतसार्धवर्षे निरन्तरं तीव्रगत्या च वर्धमाना अस्ति इति सः अवदत्।

पूर्वं ओएनडीसी इत्यस्य मुक्तजालरूपेण सफलतायाः विषये संशयः आसीत्, परन्तु एतत् सिद्धं जातं यत् एतत् अतीव सुन्दरं कार्यं करोति, तथा च चरणबद्धरूपेण नूतनानां वर्गानां योजनेन सह वर्धते इति जोशी अवदत्।

जालपुटेन निर्यातस्य अवसराः अपि प्रदत्ताः इति सः अजोडत्।

भारतीयस्य लघुउद्योगविकासबैङ्कस्य सीजीएम अरूपकुमारः अवदत् यत् ऋणदाता एमएसएमई-संस्थानां ओएनडीसी-इत्यत्र आन्बोर्डिङ्गं च सहितं अनेकधा समर्थनं करोति।

सः अपि अवदत् यत् सिड्बी इत्यनेन ‘जनऔषधि’-भण्डारस्य वित्तपोषणार्थं सर्वकारेण सह एमओयू-पत्रे हस्ताक्षरं कृतम् अस्ति।