नवीदिल्ली [भारत], इटलीदेशे आयोजितस्य हाले G7 शिखरसम्मेलनस्य आउटरीच-सत्रे स्वस्य संक्षिप्तभाषणे प्रधानमन्त्री नरेन्द्रमोदी भारतं प्राथमिकताम् अददात् इति त्रयः प्रमुखाः पक्षाः स्पृष्टवन्तः : प्रौद्योगिकी तथा कृत्रिमबुद्धिः, ऊर्जासुरक्षा, तथा च किफायतीत्वं, अन्तिमम् च माइलसेवाप्रदानं स्वजनानाम् कृते।

विशेषतया प्रौद्योगिक्याः विषये पीएम मोदी इटलीदेशे समागतानां वैश्विकनेतृणां आह्वानं कृतवान् यत् ते सामूहिकरूपेण सुनिश्चितं कुर्वन्तु यत् प्रौद्योगिक्याः लाभः समाजस्य सर्वेषु वर्गेषु भवति, समाजस्य प्रत्येकस्य व्यक्तिस्य क्षमतां साकारं कुर्वन्तु। सामाजिकवैषम्यं दूरीकर्तुं साहाय्यं कर्तुं, मानवशक्तयः सीमितुं न अपितु विस्तारयितुं च सः बलं दत्तवान् ।

"एकविंशतिशतकं प्रौद्योगिक्याः शताब्दी अस्ति। मानवजीवनस्य कोऽपि पक्षः प्रौद्योगिक्याः प्रभावात् वंचितः कदापि नास्ति। एकतः प्रौद्योगिक्याः मनुष्यं चन्द्रं प्रति नेतुम् साहसं ददाति, अपरतः तदपि साइबरसुरक्षा इत्यादीनि आव्हानानि सृजति" इति पीएम मोदी स्वहस्तक्षेपे अवदत्।

सः विशेषतया प्रौद्योगिक्यां एकाधिकारं जनप्रयोगे परिवर्तयितुं सुझावम् अयच्छत् । "अस्माभिः प्रौद्योगिक्यां एकाधिकारं जनप्रयोगे परिवर्तयितव्यम्।"

एकाधिकारस्य अर्थः भवति यत् किमपि वस्तुनः पूर्णं नियन्त्रणं भवति, यत् अन्येषां जनानां वा कम्पनीनां वा किमपि भागं, प्रभावं, प्रवेशं वा न प्राप्नुवन्ति ।

"अस्माभिः प्रौद्योगिकीम् सृजनात्मकं कर्तव्यं, न तु विनाशकारी। तदा एव वयं समावेशी समाजस्य आधारं स्थापयितुं शक्नुमः" इति प्रधानमन्त्री अवदत्।

भारतं मानवकेन्द्रितपद्धत्या उत्तमभविष्यस्य कृते प्रयतते इति सः अवदत्। कृत्रिमबुद्धिविषये राष्ट्रियरणनीतिं निर्मातुं प्रथमेषु कतिपयेषु देशेषु भारतम् अस्ति ।

भारतेन नागरिकसेवायै सार्वजनिकडिजिटलमूलसंरचनानिर्माणस्य मार्गः गृहीतः अस्ति तथा च यूपीआई, जनधन, आधार, ओएनडीसी, कोविन् च केचन उदाहरणानि सन्ति। भारतसर्वकारस्य एकः प्रमुखः बलः अभवत् यत् तस्य नवीनतायाः लाभः केवलं भारते एव सीमितः न भवेत्; अन्ये देशाः अपि तस्मात् लाभं प्राप्नुवन्ति ।

सः अपि ए.आइ. नियोग। सः अवदत् यत् एतत् मिशनं "AI for All" इति मन्त्रात् निष्पन्नम् अस्ति।

एआइ कृते ग्लोबल पार्टनरशिप् इत्यस्य संस्थापकसदस्यः प्रमुखा अध्यक्षः च इति नाम्ना पीएम मोदी भारतं सर्वेषु देशेषु सहकार्यं प्रवर्धयति इति अवदत्।

"गतवर्षे भारतेन आयोजितस्य जी-२० शिखरसम्मेलनस्य समये वयं ए.आइ.क्षेत्रे अन्तर्राष्ट्रीयशासनस्य महत्त्वे बलं दत्तवन्तः। आगामिसमये वयं सर्वैः देशैः सह मिलित्वा ए.आइ तथा उत्तरदायी" इति प्रधानमन्त्री अजोडत्।

एआइ-प्रयोगे भारतस्य वृत्तिः सर्वदा एव आसीत् यत् अन्तर्जालस्य अन्येषां च प्रत्येकं उदयमानं प्रौद्योगिकी "सुरक्षिततया विश्वसनीयतया च" परिनियोजितं भवेत्।

प्रधानमन्त्रिणः जियोर्जिया मेलोनी इत्यस्याः आमन्त्रणेन पीएम मोदी अस्मिन् सप्ताहे आरम्भे जी-७ आउटरीच् शिखरसम्मेलने भागं ग्रहीतुं इटलीदेशस्य अपुलिया-क्षेत्रं गतः। तृतीयवारं क्रमशः कार्यभारं स्वीकृत्य तस्य प्रथमा विदेशयात्रा आसीत् ।