नवीदिल्ली, विश्वपर्यावरणदिवसस्य अवसरे राष्ट्रपतिः द्रौपदी मुर्मूः बुधवासरे अवदत् यत् जलवायुपरिवर्तनं जीवनं आजीविका च प्रभावितं करोति तथा च स्थायित्वस्य आधारेण उत्तमस्य हरितस्य च विश्वस्य निर्माणार्थं सामूहिकप्रयत्नानाम् आह्वानं कृतवान्।

X इत्यत्र एकस्मिन् पोस्ट् मध्ये सा अवदत् यत् पृथिवीमातुः रक्षणं सर्वेषां मौलिकं दायित्वम् अस्ति।

"वयं न्यासी स्मः न तु प्राकृतिकसंसाधनानाम् स्वामिनः। जलवायुपरिवर्तनेन जीवनं आजीविका च प्रभाविता भवति, विशेषतः दुर्बलसमुदायेषु। स्थायित्वस्य आधारेण उत्तमस्य हरिततरस्य च विश्वस्य निर्माणार्थं सामूहिकप्रयत्नाः कुर्मः" इति मुर्मू अवदत्।

प्रतिवर्षं जूनमासस्य ५ दिनाङ्के विश्वपर्यावरणदिवसः आचर्यते ।