नवीदिल्ली, राज्यस्वामित्वयुक्ता जीएमडीसी इत्यनेन मंगलवासरे उक्तं यत् गुजरातदेशे कोयला-आधारित-लिग्नाइट्-आधारित-विद्युत्-केन्द्राणां विकासाय गुजरात-उर्जा-विकास-निगम-लिमिटेड् (GUVNL) इत्यनेन सह सहकार्यं कृतम् अस्ति।

गुजरातखनिजविकासनिगमस्य (जीएमडीसी) विज्ञप्तौ उक्तं यत्, अस्य साझेदारीस्य उद्देश्यं स्थायिरूपेण कोयला-लिग्नाइट्-उपयोगेन ऊर्जासुरक्षां सुदृढां कर्तुं वर्तते।

तत्र उक्तं यत्, "पुराण-उत्पादक-एककानां बेडानां प्रतिस्थापनस्य आवश्यकतां ज्ञात्वा, नूतनानां क्षमतानां संयोजनस्य अतिरिक्तं, जीयूवीएनएल-जीएमडीसी-योः वरिष्ठनेतृत्वेन वाइब्रेण्ट् गुजरातस्य ऊर्जासुरक्षायाः कृते कोयला-आधारित-लिग्नाइट्-आधारित-विद्युत्-केन्द्रस्य विकासाय सहकार्यं कृतम् अस्ति

गुजरातनगरे विद्युत्मागधायां तीव्रवृद्धिः अभवत्, या विगतपञ्चवर्षेभ्यः ६ प्रतिशताधिकं चक्रवृद्धिवार्षिकवृद्धिदरेण (CAGR) वर्धमानः अस्ति।

२०२३-२४ तमे वर्षे २४,५४४ मेगावाट् शिखरमागधातः २०३१-३२ तमवर्षपर्यन्तं ३६,००० मेगावाट् यावत् माङ्गल्यं भविष्यति इति अनुमानितम् इति प्रतिवेदने उक्तम् ।

वर्तमान उपक्रमः भारसन्तुलनार्थं विद्युत्मागधायां अवशिष्टं उदयं पूर्तयितुं तथा च विलम्बेन सायंकाले शिखरस्य आवश्यकतां पूरयितुं संरेखितः अस्ति।

अस्मिन् दिशि कार्यं कुर्वन् जीएमडीसी गुजरातदेशे लिग्नाइट्-खानानां विकासाय आक्रामकरूपेण पदानि गृह्णाति स्म ।

तदतिरिक्तं पीएसयू गुजरातदेशे स्वस्य लिग्नाइट्-खानानां परिचालनस्य प्रक्रियायां अपि अस्ति यत् १,२५० मेगावाट् अतिरिक्त-लिग्नाइट्-आधारित-क्षमतायाः समर्थनं कर्तुं शक्नोति एतेन राज्ये उपभोक्तृभ्यः अधिकविश्वसनीयरूपेण प्रतिस्पर्धात्मकरूपेण च चौबीसघण्टां निर्बाधविद्युत्प्रदायः निरन्तरं भविष्यति।