नवीदिल्ली, हरारे-नगरे उद्घाटन-टी-२०-क्रीडायां शुबमैन्-गिल्-नेतृत्वेन भारतं कठिनतया आहतं कृत्वा जिम्बाब्वे-देशस्य स्पिनरः वेलिंग्टन-मासाकाड्जा इत्यनेन उक्तं यत् पर्यटकाः स्वस्य जोखिमे गृहपक्षं हल्केन ग्रहीतव्याः, अपि च गृहस्य परिस्थितेः अधिकतमं शोषणं करिष्यन्ति इति च अवदत् पञ्च-क्रीडा-श्रृङ्खलां जित्वा ।

नूतनरूपस्य भारतस्य दलस्य अनुभवहीनस्य तथापि उत्साहपूर्णस्य जिम्बाब्वे-पक्षस्य कृते १३ रनस्य हानिः अभवत्, यत् विशालप्रमाणेन विक्षिप्तम् अभवत् ।

अद्यैव टी-२० विश्वकप-क्रीडायां भिन्न-भिन्न-क्रीडक-समूहेन सह अपि चॅम्पियन-रूपेण अभिषिक्तः भारतः जिम्बाब्वे-देशस्य आव्हानं उड्डीयेत इति अपेक्षा आसीत् यदा तेन गृह-पक्षं नव-विकेटेन ११५ रन-पर्यन्तं प्रतिबन्धितम् आसीत्

परन्तु जिम्बाब्वेदेशेन स्वकीया पटकथा लिखिता, पावरप्ले-क्रीडायां भारतं चतुर्णां विकेटानाम् २८ रनस्य कृते न्यूनीकृत्य ततः अन्ततः १९.५ ओवरेषु १०२ रनस्य स्कोरेन बहिः कृतवान् ।

२०२४ तमे वर्षे टी-२०-क्रीडायां भारतस्य प्रथमा हानिः, अष्टवर्षेषु जिम्बाब्वे-विरुद्धं प्रथमा हानिः च आसीत् ।

त्रिषु ओवरेषु १/१५ इति आकङ्क्षैः समाप्तः मसाकाड्जा इत्ययं कथयति यत्, "अस्य भारतीयपक्षस्य विरुद्धं यथाशक्ति स्वकीयानां शर्तानाम् उपयोगं कर्तुं प्रयत्नशीलाः स्मः। एषः द्वितीयतारस्य भारतीयपक्षः अस्ति, परन्तु अत्र बहु ​​उत्तमाः सन्ति players in there. अतः, वयम् अस्याः श्रृङ्खलायाः कृते उत्सुकाः स्मः," इति प्रसारकैः सोनी स्पोर्ट्स् नेटवर्क् द्वारा सुगम्यमानैः विचारैः सह साक्षात्कारे मसाकाड्जा अवदत्।

"अस्माकं कतिपयानि योजनानि स्थापितानि सन्ति। अस्माकं कार्याय तासां आवश्यकता आसीत् तथा च स्पष्टतया, वयं अस्य भारतीयपक्षस्य विरुद्धं यथाशक्ति स्वकीयानां परिस्थितीनां उपयोगं कर्तुं प्रयत्नशीलाः स्मः।"

शनिवासरे टेल्-एण्डर् अवेशखानः बहिः कृतवान् मसकाड्जा इदानीं कप्तानस्य शुब्मनगिल् इत्यस्य विकेटस्य उपरि दृष्टिम् अस्थापयत् इति अवदत्।

"अहं शुबमन गिल् इत्यस्य बृहत् विकेटं ग्रहीतुं पश्यामि तथा च केचन दक्षिणहस्ताः, (रियान्) परागः अपि च पार्श्वे अन्ये केचन वयस्काः।"

"इदं अतीव उत्तमं आव्हानं भविष्यति। ते (रवि बिश्नोई, वाशिङ्गटन सुन्दरं च) अतीव उत्तमाः स्पिनर्-क्रीडकाः सन्ति। बिश्नोई इत्यस्य इदानीं एव आईपीएल-क्रीडायां अतीव उत्तमं टूर्नामेण्ट् अभवत् तथा च सुन्दरम् अपि। अतः एशिया-देशस्य स्पिनर्-क्रीडकाः भवितुं सर्वदा अतीव उत्तमं आव्हानं भवति। " " .

हरारे दक्षिणगोलार्धे इव शिशिरस्य ऋतुस्य आनन्दं लभते इति कारणेन वामबाहुस्पिनरः अवदत् यत् गृहदलस्य पेसर्-क्रीडकाः मैदानस्य परिचिततायाः कारणात् भारतीयबल्लेबाजान् कष्टं दास्यन्ति इति संभावना वर्तते।

"अत्र शिशिरः अस्ति तथा च कदाचित् बल्लेबाजानां कृते किञ्चित् कठिनं भवति यतः पिचः मन्दः भवति, किञ्चित् वारं सह। शिशिरकाले हरारे मध्ये सीमः सर्वदा अतीव महत् आव्हानं भवति। अतः, अहं मन्ये कन्दुकः किञ्चित् गमिष्यति तथा च तत् will spin also" इति ९० टी-२०-क्रीडायाः दिग्गजः मसाकाड्जा अवदत् ।

सः अपि अवदत् यत् श्रृङ्खलाविजयः जिम्बाब्वे-क्रिकेट्-क्रीडायाः बाहौ एकः शॉट् भविष्यति, यः कतिपयवर्षेभ्यः क्षीणः अस्ति ।

"अस्माकं कृते एषा श्रृङ्खला बहु अर्थं प्राप्स्यति। यदि वयं श्रृङ्खलां जितुम् समर्थाः भवेम तर्हि अस्माकं भविष्ये अतीव महती वस्तु भविष्यति।"

"वयं नूतनं अध्यायं आरभामः, पूर्वं अस्माकं उत्थान-अवस्थाः अभवन्। अस्माकं नूतनः प्रशिक्षकदलः एव अभवत्। अतः अहं केवलं चिन्तयामि यत् इतः परं, अस्माकं कृते एषा महती वस्तु अस्ति, वयं च भविष्यामः रेखायाः पारं प्राप्तुं कतिपयानि योजनानि कर्तुं प्रतीक्षामहे" इति ३० वर्षीयः सः अवदत्, यः स्वस्य कप्तानः सिकंदर रजा इव आईपीएल-क्रीडायां क्रीडितुं इच्छति।

पाकिस्तानदेशीयः रजा अस्मिन् आईपीएल-सीजनस्य पञ्जाब-किङ्ग्स्-क्लबस्य कृते क्रीडितः, द्वयोः क्रीडायोः ४३ रनस्य स्कोरं कृतवान् । शनिवासरे सः त्रीणि विकेट् गृहीत्वा १७ रनस्य स्कोरं कृत्वा 'प्लेयर आफ् द मैच' इति निर्णायकः अभवत् ।

"निश्चयेन, तत्र बहिः गत्वा तेषु लीगेषु क्रीडितुं सर्वदा उत्तमं कार्यं भवति। अहम् अस्मिन् श्रृङ्खले केचन विकेट् ग्रहीतुं पश्यामि। तत् मम कृते गिग् (IPl अनुबन्धं) प्राप्तुं उत्तमं भवितुम् अर्हति।