वर्षेषु दक्षिण आफ्रिकादेशस्य उच्चप्रदर्शनकार्यक्रमेण सह तथा च अनेकैः घरेलुपक्षैः सह उत्तमं कार्यं कृतवान् सैमन्सः २०२१ तः २०२३ पर्यन्तं बल्लेबाजीपरामर्शदातृरूपेण प्रोटियास्-तकनीकीदलस्य भागः आसीत्

जिम्बाब्वेदेशस्य टी-२० विश्वकप २०२४ कृते योग्यतां प्राप्तुं असफलतायाः अनन्तरं डेव हॉटनस्य भूमिकायाः ​​षड्मासानां अनन्तरं सैमन्सस्य नियुक्तिः अभवत् ।जिम्बाब्वेदेशेन पूर्वक्रिकेट्-क्रीडकः डायोन् इब्राहिम् सहायकप्रशिक्षकरूपेण नामाङ्कितः अस्ति इब्राहिमः २९ टेस्ट्-क्रीडासु ८२ एकदिवसीय-अन्तर्राष्ट्रीय-क्रीडासु च जिम्बाब्वे-क्रीडायाः प्रतिनिधित्वं कृतवान्, ततः परं न्यूजीलैण्ड्-देशे प्रशिक्षण-वृत्तिम् अकुर्वत् यत्र ब्ल्याक्-कैप्स्-क्रीडायाः सह उच्चतम-स्तरस्य सम्बद्धः अस्ति

“जिम्बाब्वे वरिष्ठपुरुषराष्ट्रीयदलस्य मुख्यप्रशिक्षकरूपेण नियुक्तः भवितुं सर्वथा सौभाग्यम् अस्ति। अहं अग्रे मार्गं प्रतीक्षामि, अस्मिन् प्रतिभाशालिना क्रीडकसमूहेन सह कार्यं आरभ्य अहं उत्साहितः अस्मि” इति सैमन्सः विज्ञप्तौ अवदत्।

वरिष्ठपुरुषपक्षस्य शेषाः तकनीकीकर्मचारिणः सैमन्सेन सह परामर्शेन नियुक्ताः भविष्यन्ति इति जिम्बाब्वे क्रिकेट् इति क्रीडासङ्घः अवदत्।

"जिम्बाब्वे-देशस्य वरिष्ठपुरुष-राष्ट्रीयदलस्य मुख्यप्रशिक्षकत्वेन जस्टिनस्य पुष्टिं कृत्वा वयं हर्षिताः स्मः। सः प्रशिक्षण-अनुभवस्य धनं दक्षिण-आफ्रिकादेशस्य केषाञ्चन उत्तम-युवा-प्रतिभानां पहिचानस्य, पोषणस्य, विकासस्य च प्रतिष्ठां च आनयति" इति जिम्बाब्वे-क्रिकेट्-अध्यक्षः तवेङ्गवा मुकुहलानीः इति वक्तव्ये उक्तम्।

"तस्य कर्मठः भावुकः च दृष्टिकोणः अपि च मैदानस्य अन्तः बहिश्च मूल्यानां भावः अस्मान् अग्रे नेतुम् आदर्शः व्यक्तिः भवति।"

जिम्बाब्वे-देशस्य पूर्वकप्तानः एल्टन-चिगुम्बुरा जिम्बाब्वे-अण्डर-१९ पुरुषाणां राष्ट्रियदलस्य मुख्यप्रशिक्षकः इति नामाङ्कितः अस्ति । नामिबिया-देशस्य कृते गमनात् पूर्वं जिम्बाब्वे-देशे प्रथमश्रेणीयाः क्रिकेट्-क्रीडां कृतवान् रङ्गरिराय-नॉर्बर्ट् मन्याण्डे तस्य सहायकः बल्लेबाजी-प्रशिक्षकः च इति नामाङ्कितः, दक्षिण-आफ्रिका-देशस्य पूर्व-तारकः पौल-एडम्स्-इत्ययं गेन्दबाजी-प्रशिक्षकः भविष्यति