शुक्रवासरे जापानस्य मौसमविज्ञानसंस्थायाः अनुसारं विलम्बितप्रारम्भस्य कारणं प्रशान्तसागरस्य उच्चदाबव्यवस्थायाः अस्थायी दुर्बलतायाः कारणम् अभवत्, येन वर्षामोर्चा उत्तरदिशि न गन्तुं शक्नोति इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

यथा यथा प्रशान्तसागरस्य उच्चदाबः सुदृढः जातः तथा तथा किङ्की-नगरात् कान्टो-कोशिन्-प्रदेशपर्यन्तं वर्षा आरब्धा, येन वर्षाऋतुः घोषितः

इदानीं दक्षिणतम-ओकिनावा-प्रदेशे वर्षाऋतुस्य समाप्तिः पूर्वमेव दृष्टा, सामान्यतः एकदिनपूर्वं, यदा तु क्युशु-नगरस्य दक्षिणभागे शुक्रवासरे सक्रियऋतुवृष्टिमोर्चाकारणात् प्रचण्डवृष्टिः अभवत्

कागोशिमा-प्रान्तः विशेषतया प्रभावितः अभवत्, यतः रेखीयवृष्टिक्षेत्रे अतीव प्रचण्डवृष्टिः अभवत् इति एजन्सी-संस्थायाः सूचना अस्ति ।