नवीदिल्ली, सर्वोच्चन्यायालयेन सोमवासरे ज्ञातं यत् जमानतशर्ताः यत् अन्वेषणसंस्थायाः अभियुक्तस्य गतिविधिं निरन्तरं निरीक्षितुं शक्नोति, संविधानस्य अनुच्छेदस्य २१ अन्तर्गतं गारण्टीकृतस्य गोपनीयताधिकारस्य उल्लङ्घनं भवति।

न्यायाधीशः अभय एस ओका तथा उज्जल भुयान इत्येतयोः पीठिका, या नाइजीरियादेशस्य नागरिकस्य फ्रैंक विटस् इत्यस्य उपरि औषधप्रकरणे आरोपितां जमानतशर्तं विलोपितवान् यत् तस्य स्थानं गूगल-नक्शे पातयितुम् अनिवार्यं कृतवान् यत् तस्य स्थानं तस्य अन्वेषण-अधिकारिणः कृते उपलब्धं भवति इति सुनिश्चितं करोति case, said this court has god that जमानतशर्ताः "काल्पनिकाः, मनमाना वा विचित्राः वा" न भवितुम् अर्हन्ति।

पीठिका अवदत् यत्, "अनुसन्धानसंस्थायाः जमानतेन विस्तारितस्य अभियुक्तस्य निजजीवने निरन्तरं दृष्टिपातं कर्तुं न शक्यते, मनमाना शर्ताः आरोपयित्वा यतः तत् अभियुक्तस्य गोपनीयताधिकारस्य उल्लङ्घनं करिष्यति, यथा अनुच्छेदः २१ गारण्टीकृतः अस्ति।तया उक्तं यत् यदि प्रौद्योगिक्याः उपयोगेन वा अन्यथा वा जमानतरूपेण मुक्तानाम् अभियुक्तानां प्रत्येकं गतिविधिषु नित्यं जागरणं क्रियते तर्हि एतत् अनुच्छेद २१ इत्यस्य अन्तर्गतं गारण्टीकृतानां अभियुक्तानां अधिकारानां उल्लङ्घनं करिष्यति, यत्र गोपनीयतायाः अधिकारः अपि अस्ति।

"कारणं यत् कठोर जमानतशर्ताः आरोपितस्य उपरि एतादृशी नित्यजागरूकतायाः प्रभावः अभियुक्तस्य जमानतेन मुक्तस्य अनन्तरम् अपि केनचित् प्रकारेण कारावासे स्थापयितुं भवति। एतादृशी शर्तः जमानतस्य शर्तः न भवितुम् अर्हति। इति ।

पीठिका अवदत् यत् कस्यापि जमानतशर्तस्य आरोपणं यत् पुलिस/अनुसन्धान एजेन्सी जमानतेन मुक्तानाम् अभियुक्तानां प्रत्येकं गतिविधिं किमपि प्रौद्योगिक्याः उपयोगेन वा अन्यथा वा निरीक्षितुं समर्थं करोति, तत् अनुच्छेद 21 इत्यस्य अन्तर्गतं गारण्टीकृतस्य गोपनीयतायाः अधिकारस्य उल्लङ्घनं निःसंदेहं भविष्यति।"अस्मिन् सन्दर्भे गूगल-नक्शेषु पिन-पातनस्य शर्तः पिन-पातनस्य तान्त्रिक-प्रभावं, उक्त-शर्तस्य प्रासंगिकतां च जमानत-शर्तरूपेण अपि न विचार्य समावेशितम् अस्ति। एषा जमानत-शर्तः न भवितुम् अर्हति। शर्तः तदनुसारं लोपयितुं आदेशं च अर्हति" इति तत्र उक्तम्।

न्यायालयेन उक्तं यत् हस्ते विद्यमाने प्रकरणे अभियुक्तस्य प्रकरणं निबध्नाति यस्य अपराधः अद्यापि स्थापितः नास्ति तथा च यावत् सः दोषी न भवति तावत् निर्दोषतायाः अनुमानं प्रयोज्यम्।

"अनुच्छेद २१ इत्यस्य अन्तर्गतं प्रत्याभूतानाम् सर्वेभ्यः अधिकारेभ्यः सः वंचितः न भवितुम् अर्हति । जमानतशर्ताः आरोपयन्ते सति न्यायालयैः संयमः दर्शितव्यः । अतः जमानतप्रदानं कुर्वन् न्यायालयाः अभियुक्तानां स्वतन्त्रतां केवलं तावत्पर्यन्तं न्यूनीकर्तुं शक्नुवन्ति यत् वारंटं जमानतशर्ताः आरोपयितुं आवश्यकं भवति विधिना" इति पीठिका स्वक्रमे अवदत्, यत् एप्रिल-मासस्य २९ दिनाङ्के आरक्षितम् आसीत् ।जमानतस्य शर्ताः एतावन्तः भारपूर्णाः न भवितुमर्हन्ति यत् जमानतस्य आदेशं एव विफलं कर्तुं न शक्नोति इति रेखांकयन् न्यायालयः अवदत् यत् न्यायालयः पूर्वानुमतिं विना समये समये पुलिस-स्थानकं/न्यायालयं प्रति प्रतिवेदनं दातुं वा विदेशं न गन्तुं वा शर्तं आरोपयितुं शक्नोति।

"यत्र परिस्थितयः अपेक्षन्ते, तत्र न्यायालयः अभियोजनसाक्षिणां वा पीडितानां वा रक्षणार्थं अभियुक्तस्य क्षेत्रविशेषस्य प्रवेशं निरोधयति इति शर्तं स्थापयितुं शक्नोति। परन्तु न्यायालयः अभियुक्तस्य उपरि शर्तं स्थापयितुं न शक्नोति यत् एकस्मात् स्थानात् तस्य आगमनस्य विषये पुलिसं निरन्तरं सूचितं भवतु अन्यस्मै जमानतशर्तस्य उद्देश्यं जमानतेन विस्तारितानां अभियुक्तानां गतिषु नित्यं जागरणं कर्तुं न शक्नोति" इति तत्र उक्तम्।

शीर्षन्यायालयेन उक्तं यत् अभियुक्तः जमानतप्रदानसमये स्थापितैः शर्तैः बाध्यः भवति तथा च यदि सः जमानतद्वारा विस्तारितः भूत्वा जमानतशर्तानाम् उल्लङ्घनं करोति वा किमपि अपराधं करोति वा तर्हि न्यायालयानाम् जमानतं रद्दीकर्तुं सर्वदा अधिकारः भवति।"जमानतप्रदानकाले एतादृशी शर्तः न प्रवर्तयितुं शक्यते यस्याः अनुपालनं अभियुक्तस्य कृते असम्भवम्। यदि एतादृशी शर्तः स्थापिता भवति तर्हि अभियुक्तस्य जमानतस्य वंचनं करिष्यति, यद्यपि सः अन्यथा तस्य अधिकारिणः अस्ति" इति तत्र उक्तम्।

तत्र उक्तं यत् जमानतस्य शर्ताः आरोपयितुं उद्देश्यं अस्ति यत् अभियुक्तः अन्वेषणे किमपि प्रकारेण बाधां न करोति वा बाधितुं वा न शक्नोति, अन्वेषणार्थं उपलब्धः तिष्ठति, प्रमाणेषु छेदनं न करोति वा नष्टं न करोति, किमपि अपराधं न करोति, नियमितरूपेण उपस्थितः तिष्ठति निष्पक्षन्यायालयस्य समक्षं, विवेचनस्य शीघ्रसमाप्तौ बाधां न जनयति।

"न्यायालयैः एतादृशी शर्तं स्थापितं यत् अन्तिमप्रतिवेदनं वा आरोपपत्रं वा दातुं पूर्वं जमानतप्रदानसमये अभियुक्ताः अन्वेषणे सहकार्यं कुर्वन्तु। अन्वेषणेन सहकार्यं कृत्वा अभियुक्तेन स्वीकारः कर्तव्यः इति न भवति" इति तत्र उक्तं, जमानतशर्ताः इति च उक्तम् शर्तानाम् आरोपणस्य विषयेण सह सङ्गतं भवितुमर्हति।जमानतशर्ताः आरोपयन्ते सति जमानतद्वारा मुक्तः भवितुम् आदेशितः अभियुक्तस्य संवैधानिकाधिकारः न्यूनतमपर्यन्तं न्यूनीकर्तुं शक्यते इति तत्र उक्तम्।

"सक्षमन्यायालयेन दोषीकृतः, कारावासस्य दण्डं च प्राप्य अभियुक्तः अपि संविधानस्य अनुच्छेदेन २१ द्वारा प्रत्यायितानां सर्वेभ्यः अधिकारेभ्यः वंचितः न भवति" इति पीठिका सूचितवती।

शीर्षन्यायालयेन दिल्ली उच्चन्यायालयेन विक्टुस् इत्यस्य उपरि अन्यां शर्तं अपि विलोपितम् यत् नाइजीरियादेशस्य दूतावासात्/उच्चायोगात् प्रमाणपत्रं प्राप्तव्यं भविष्यति यत् सः देशं न त्यक्ष्यति तथा च न्यायालयस्य समक्षं यथा यदा आवश्यकं भवति तथा च मादक पदार्थ एवं मनोरोगी पदार्थ अधिनियम प्रकरण।विक्टसः अस्मिन् प्रकरणे २०१४ तमस्य वर्षस्य मे-मासस्य २१ दिनाङ्के गृहीतः, उक्त-आदेशे समाविष्टानां विविधानां नियमानाम् अन्तर्गतं २०२२ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्के जमानतेन मुक्तः अभवत्

सः उच्चन्यायालयेन आरोपितानां द्विगुणशर्तानाम् आव्हानं कृत्वा सर्वोच्चन्यायालयं प्रस्तावितवान् – अन्वेषणपदाधिकारिणा सह गूगलपिन् स्थानस्य साझेदारी, दूतावासात् प्रमाणपत्रं च प्राप्तुं।