मशकजनितरोगस्य विषये जागरूकतां प्रसारयितुं प्रतिवर्षं एप्रिलमासस्य २५ दिनाङ्के विश्वमलेरियादिवसः आचर्यते । अस्मिन् वर्षे विषयः अस्ति “अधिकसमतापूर्णस्य विश्वस्य कृते मलेरियाविरुद्धं युद्धं त्वरयितुं,” यतः वैश्विकरूपेण बहवः जनाः मलेरियानिवारणाय, पत्ताङ्गीकरणाय, उपचाराय च गुणवत्तापूर्णं, समये चिकित्सां, किफायतीसेवाः च न प्राप्नुवन्ति

विश्वस्वास्थ्यसङ्गठनस्य (WHO) अनुसारं २०२२ तमे वर्षे मलेरिया-रोगेण विश्वे अनुमानतः ६०८, ००० जनानां प्राणाः गृहीताः तथा च २४९ मिलियनं ne प्रकरणाः अभवन्

मलेरियाविषये २०२२ तमे वर्षे लान्सेट्-अध्ययनेन ज्ञातं यत् तापमानस्य वृद्धिः मलेरिया-पराजीवस्य शीघ्रं विकासं कर्तुं अपि सक्षमं कर्तुं शक्नोति अतः मलेरिया-सञ्चारं भारं च वर्धयितुं शक्नोति केवलं २-३ डिग्री सेल्सियस-वृद्ध्या अपि अस्य रोगस्य दुर्बलजनसंख्या ५ प्रतिशतं वर्धयितुं शक्नोति, यत् ७० कोटि अधिकान् जनानां बराबरम् अस्ति ।

“जलवायुपरिवर्तनं मलेरियायाः संक्रमणप्रकारेषु परिवर्तनं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति, विशेषतः जून-नवम्बर-मासात् मानसून-पूर्व-मानसून-ऋतुषु। ताजावृष्ट्या जलप्रवाहः भवति तथा च स्थगितजलस्य सञ्चयः भवति, येन मलेरियापरजीविनां वाहकस्य मादा एनोफिलिस् मशकस्य आदर्शप्रजननक्षेत्रं निर्मीयते अस्मिन् कालखण्डे एतेषु जलनिकायेषु मशकप्रजननस्य वर्धनेन मलेरियाप्रकरणानाम् उदयः अभवत्” इति वडोदरा-नगरस्य भैलाल-अमीन-सामान्य-अस्पताले डॉ.

“मलेरिया-प्रभावस्य न्यूनीकरणे शीघ्रं निदानं चिकित्सा च सर्वोपरि भवति, यत्र उच्चा जागरूकता व्यक्तिभ्यः ज्वर-लक्षणानाम् कृते मेडिके-अवधानं प्राप्तुं सरल-रक्तपरीक्षां च कर्तुं प्रेरयति” इति सः अजोडत्

एकस्मिन् नूतने अध्ययने फ्लोरिडाविश्वविद्यालयस्य शोधकर्तारः दर्शितवन्तः यत् विविधमशकपरजीवीलक्षणाः तापमानेन सह व्यत्यस्तसम्बन्धं प्रदर्शयन्ति तथा च भविष्ये तापनतापमानस्य अन्तर्गतं संचरणक्षमता केषुचित् वातावरणेषु वृद्धिः भवितुं शक्नोति परन्तु अन्येषु न्यूनीकर्तुं शक्नोति।

नेचर कम्युनिकेशन्स् इति पत्रिकायां प्रकाशितस्य अध्ययनस्य इदमपि सूचयति यत् शीतलतापमानेषु परजीविनः अधिकशीघ्रं विकसितुं शक्नुवन्ति तथा च परजीवीविकासस्य दरः पूर्वं चिन्तितस्य तापमानस्य परिवर्तनस्य प्रति न्यूनसंवेदनशीलः भवितुम् अर्हति इति।

“प्राथमिकसमाधानं निर्माणस्थलानां परिहारः, विशेषतः निर्माणस्थलेषु स्थगितजलस्य शीघ्रं स्वच्छतां सुनिश्चित्य च अस्ति । तदतिरिक्तं गृहेषु जलं संग्रहयन्तः वस्तूनि, यथा घटाः, पुरातनाः टायराः च परित्यज्य यात्रायां स्वं आच्छादयन्तु” इति मुम्बईनगरस्य पवित्रपरिवारचिकित्सालये चिकित्सानिदेशकः डॉ. राजीवबौधनकरः IANS इत्यस्मै अवदत्।

डॉ मनीषः कीटनाशकानि, मशकजालम् इत्यादीनां व्यक्तिगतसंरक्षणपद्धतीनां प्रयोगे अपि बलं दत्तवान्।