चक्वेरा इत्यनेन बुधवासरे लिलोङ्ग्वेनगरे द्विदिनात्मके वार्षिके दक्षिणाफ्रिकादेशस्य कृषिसङ्घसङ्घस्य (SACAU) सम्मेलने उद्घाटनभाषणे सहकार्यस्य महत्त्वं बोधितम्। सम्मेलने दक्षिण आफ्रिकादेशस्य १२ सदस्यदेशानां प्रतिनिधिः एकत्र आगताः इति सिन्हुआ समाचारसंस्थायाः समाचारः।

चक्वेरा इत्यनेन प्रकाशितं यत् जलवायुपरिवर्तनस्य प्रभावाः, यथा एल नीनो, चक्रवाताः च, केवलं मलावी-देशस्य कृषकाणां कृते एव सीमिताः न सन्ति अपितु सम्पूर्णे दक्षिण-आफ्रिका-क्षेत्रे कृषकान् प्रभावितं कुर्वन्ति |. सः क्षेत्रीयएकतायाः महत्त्वं बोधयन् देशान् एकीकृत्य सामूहिकरूपेण एतेभ्यः आव्हानेभ्यः कृषकाणां रक्षणार्थं समाधानं विकसितुं आग्रहं कृतवान्।

चक्वेरा इत्यनेन उक्तं यत् एतत् सहकार्यं क्षेत्रे कृषकाणां उपरि जलवायुपरिवर्तनस्य प्रभावान् प्रभावीरूपेण न्यूनीकर्तुं दृढरणनीतयः नीतयः च विकसितुं साहाय्यं करिष्यति।

सः अपि अवदत् यत् दक्षिण-आफ्रिका-देशानां संयुक्तप्रयत्नाः कृषकाणां उत्पादकतायां सुधारं कर्तुं नूतनानि कृषिमार्गाणि स्वीकृत्य जलवायुपरिवर्तनस्य प्रभावानां विरुद्धं लचीलतां निर्मातुं सुदृढां च कर्तुं साहाय्यं करिष्यन्ति।

मलावी-देशस्य नेता जलवायुपरिवर्तनविरुद्धे युद्धे अन्यैः दक्षिण-आफ्रिका-देशैः सह सहकार्यं कर्तुं मलावी-देशस्य अटल-प्रतिबद्धतां पुष्टिं कृतवान् । सः मलावी-देशः ग्रीनहाउस-वायु-उत्सर्जनस्य न्यूनीकरणाय, कार्बन-सिन्क्-वर्धनाय, स्थायि-विकास-प्रथानां प्रवर्धनाय च प्रयत्नाः सहितं प्रमुख-उपक्रमं प्रकाशितवान्

चक्वेरा इत्यस्य मते जलवायुपरिवर्तनस्य निवारणार्थं मलावीदेशः पूर्वमेव उत्तमं प्रगतिम् अकरोत्, एतस्मिन् समये देशः कृषकाणां लचीलतां उत्पादकतां च वर्धयितुं संरक्षणकृषिः, कृषिवानिकी इत्यादीनां जलवायु-स्मार्ट-क्रियाकलापानाम् प्रचारं कुर्वन् अस्ति

स्वस्य मुख्यभाषणे SACAU इत्यस्य मुख्यकार्यकारी अधिकारी (CEO) इस्माइल सुङ्गा दक्षिणाफ्रिकादेशेषु कृषिक्षेत्रस्य पुनर्जीवनस्य महत्त्वं बोधितवान्। सः जलवायुपरिवर्तनस्य सम्मुखे कृषकाणां अनुकूलनरणनीत्याः भागरूपेण डिजिटलकृषीप्रौद्योगिकीनां आलिंगनस्य आवश्यकतां प्रकाशितवान्।