बीजिंग, तिब्बतस्य सुरम्यहिमालयप्रदेशे बिन्दुरूपेण स्थापिताः असंख्याकाः सरोवराः जलवायुतापनस्य कारणेन वर्धितायाः वर्षायाः कारणेन अरबौ टनजलेन प्रफुल्लितुं निश्चिताः सन्ति तथा च हिमशैलानां द्रवणम् येन चीनस्य कृते महती आर्थिकहानिः भवितुम् अर्हति इति अन्तर्राष्ट्रीयसमूहस्य अध्ययनम् वैज्ञानिकाः उक्तवन्तः।

शताब्द्याः अन्ते यावत् किङ्घाई-तिब्बतपठारस्य केषाञ्चन सरोवरानाम् पृष्ठक्षेत्रं ५० प्रतिशताधिकं वर्धयितुं शक्नोति यतः पठारस्य सरोवरानाम् जलमात्रायाः विस्तारः ६०० अरबटनात् अधिकं भविष्यति इति अनुमानितम् इति अध्ययनं गतमासे सहकर्मीसमीक्षितपत्रिकायां Nature Geoscience इत्यस्मिन् प्रकाशितम्।

यदि एतानि भविष्यवाणयः सम्यक् सन्ति तर्हि शोधकर्तारः अवदन् यत् चीनदेशे तस्य महत् आर्थिकप्रभावः भवितुम् अर्हति, अरबौ डॉलरं यावत् धावति इति हाङ्गकाङ्ग-नगरस्य दक्षिणचाइना-मॉर्निङ्ग-पोस्ट्-पत्रिकायाः ​​अध्ययनस्य निष्कर्षान् उद्धृत्य सोमवासरे प्रकाशितम्।

“अस्माकं परिणामाः सूचयन्ति यत् २१०० तमवर्षपर्यन्तं न्यून-उत्सर्जन-परिदृश्ये अपि तिब्बती-पठारे एण्डोहेइक-सरोवरानाम् पृष्ठक्षेत्रं ५० प्रतिशतात् अधिकं (प्रायः २०,००० वर्गकि.मी. अथवा ७,७२२ वर्ग-माइल) वर्धते, जलस्तरः च प्रायः वर्धते | २०२० तमस्य वर्षस्य सापेक्षं १० मीटर् (३२ फीट्) यावत्” इति अध्ययनेन उक्तम् ।

एण्डोर्हेइक-सरोवरेषु, ये पिहितसरोवराः इति अपि ज्ञायन्ते, तेषां निष्कासनार्थं निर्गमः नास्ति ।

चीन, वेल्स, सऊदी अरब, अमेरिका, फ्रान्स इत्यादीनां वैज्ञानिकाः अवदन् यत् एतत् विगतपञ्चाशत् वर्षेषु अस्मिन् क्षेत्रे यत् अनुभवितं तस्य तुलने जलसञ्चयस्य चतुर्गुणवृद्धेः अनुरूपं भविष्यति।

यदि एतत् न्यूनीकर्तुं पदानि न गृह्यन्ते तर्हि “१,००० कि.मी.तः अधिकाः मार्गाः, प्रायः ५०० बस्तयः, प्रायः १०,००० वर्गकि.मी.पर्यन्तं पारिस्थितिकघटकाः यथा तृणभूमिः, आर्द्रभूमिः, सस्यभूमिः च” डुबन्ति इति अध्ययनेन उक्तम्

पर्यवेक्षकाः वदन्ति यत् सूजनयुक्तानि सरोवराणि, द्रवमाणानि हिमशैलानि च भारतसहितं समीपस्थेषु देशेषु अपि प्रभावं कर्तुं शक्नुवन्ति यतः तिब्बतदेशः पराक्रमी ब्रह्मपुत्रसहितानाम् अनेकनदीनां उत्पत्तिः अस्ति।

"एशियायाः जलगोपुरम्" इति नाम्ना प्रसिद्धः किङ्घाई-तिब्बतपठारः विश्वस्य सर्वोच्चः बृहत्तमः च पठारः अस्ति, अत्र द्रवरूपेण हिमरूपेण च जलस्य बृहत् भण्डारः युक्तः १,००० तः अधिकाः सरोवराः सन्ति

“[इदं] वैश्विकतापस्य व्यापकप्रभावानाम् पूर्वचेतावनीसंकेतरूपेण कार्यं कुर्वन् जलवायुपरिवर्तनस्य अत्यन्तं दुर्बलप्रदेशेषु अन्यतमः अस्ति” इति शोधकर्तारः लिखितवन्तः

चीनदेशः सामरिकदृष्ट्या महत्त्वपूर्णस्य हिमालयस्य क्षेत्रे स्वस्य धारणाम् सुदृढं कर्तुं दूरस्थक्षेत्रे रेल-मार्ग-विमान-अन्तर्निर्मित-संरचनायाः विकासाय अरब-अरब-डॉलर्-रूप्यकाणां निवेशं कृतवान्

विश्वस्य अन्येषु भागेषु बृहत्सरोवरेषु यदा वर्धमानस्य तापमानस्य, मानवक्रियाकलापस्य च कारणेन जलसञ्चयस्य न्यूनता भवति, तदा पठारस्य सरोवराणां विस्तारः अन्तिमेषु दशकेषु उष्णतर-आर्द्र-स्थित्या च भवति इति अध्ययनेन उक्तम्।

शुद्धवृष्टेः वृद्ध्या अधिकतया एतत् प्रेरितम् अस्ति । द्रवणहिमशैलानां अपि अस्मिन् घटनायां योगदानं भवति तथापि शेषहिमशैलानां “सीमितभण्डारणं” अस्ति इति शोधकर्तारः अवदन् ।

पठारस्य उत्तरभागेषु जलसञ्चयस्य सर्वाधिकं वृद्धिः भविष्यति इति प्रक्षेपणं भवति चेदपि ईशानदिशि यत्र अधिका मानवक्रियाकलापः, आधारभूतसंरचना च भवति, तत्र मार्गाः जलप्लावनस्य सर्वाधिकं दुर्बलाः भविष्यन्ति

शोधकर्तृणां मध्यमसामाजिक-आर्थिक-परिदृश्यं दृष्ट्वा अध्ययनेन अनुमानितम् यत् शताब्दस्य अन्ते यावत् प्लावितमार्गेषु प्रत्यक्षतया २० अरब-युआन्-तः ५० अरब-युआन्-पर्यन्तं (२.७ अरब-डॉलर्-तः ६.९ अरब-डॉलर्-पर्यन्तं) आर्थिकहानिः भवितुम् अर्हति

एतत् “गम्भीरं खतरा अस्ति यत् भविष्ये रेलमार्गनियोजने विचारणीयम्” इति अध्ययनेन उक्तम् ।