नेपालस्य जलग्रहणक्षेत्रेषु अत्यधिकवृष्ट्या गण्डक, बागमती, कोसी, कमलाबालान इत्यादिषु नद्यः जलस्तरः वर्धितः अस्ति, येन उत्तरबिहारे भृशः प्रभावः जातः

पश्चिमचम्पारणमण्डलस्य सोनवेर्साखण्डः दुर्बलतया प्रभावितः अस्ति, जलप्रलयजलेन न्यूनातिन्यूनं २० ग्रामाः डुबन्ति । तदतिरिक्तं बगाहा उपमण्डलस्य वाल्मीकिनगरव्याघ्रसंरक्षणस्य एकः खण्डः प्लावितः अस्ति ।

सहरसामण्डलस्य नौहट्टाखण्डे सप्तपञ्चायतेषु कोसीनद्याः जलं प्रविश्य एतानि क्षेत्राणि मुख्यनगरात् कटितानि सन्ति।

तेषां अतिरिक्तं गोपालगञ्ज-सुपौल-मण्डलेषु अपि जलप्रलयः भवति ।

मुख्यमन्त्री नीतीशकुमारः प्रभावितक्षेत्राणां हवाई सर्वेक्षणं कृत्वा स्थितिं आकलनं करिष्यति।

पटनानगरस्य मौसमविभागेन सोमवासरे किशनगञ्ज, मधुबनी, सुपौल, अररिया, सीतामढ़ी, शिओहर, पश्चिमचम्पारण, पूर्वचम्पारण इत्यादिषु अनेकेषु जिल्हेषु भारी वर्षा, गरजः, विद्युत्प्रहारः च भवितुं अलर्ट्स् जारीकृताः।

सीतामढ़ी, दरभंगा, पश्चिमचम्पारण, किशनगंज इत्यत्र मंगलवासरस्य कृते अत्यधिकवृष्टेः पीतसचेतना जारीकृता अस्ति।

बिहारस्य जलप्रलयस्य स्थितिः घातकविद्युत्प्रहारैः अधिका भवति। विगत २४ घण्टेषु एव एतेषां हड़तालानां कारणेन १३ जनाः मृताः। जुलैमासे अद्यावधि राज्ये विद्युत्प्रहारेन ३३ जनाः मृताः इति सूचनाः प्राप्ताः ।