युद्धकाले तौ पुरुषौ चिकित्सापुनर्वासार्थं जर्मनीदेशे आस्ताम् इति युक्रेनदेशस्य संचारमाध्यमेषु उक्तम्।

विदेशमन्त्री द्मिट्रो कुलेबा इत्यनेन स्वस्य राजनयिकानाम् निर्देशः दत्तः यत् ते प्रकरणस्य विषये विशिष्टदृष्टिः स्थापयन्तु, जर्मनीदेशस्य सुरक्षासंस्थायाः सह निरन्तरं सम्पर्कं कुर्वन्तु येन रविवासरे सायं प्रतिवेदनेषु उक्तं यत् संदिग्धस्य कानूनस्य पूर्णकठोरतानुसारं दण्डः भविष्यति।

शनिवासरे सायं अपरबवेरियादेशस्य मुर्नाउ-नगरस्य शॉपिङ्ग्-केन्द्रस्य परिसरे युक्रेन-देशस्य द्वौ पुरुषौ छूरेण मारितौ।

ततः किञ्चित्कालानन्तरं पुलिसैः ५७ वर्षीयः रूसीदेशीयः गृहीतः ।

कुलेबा इत्यनेन जर्मन-अधिकारिणां कृते धन्यवादः कृतः इति यूक्रेन्स्का प्रव्डा इति ऑनलाइन-पोर्टा-पत्रिकायाः ​​समाचारः ।

सोमवासरे पुलिस-रिपोर्ट्-अनुसारं अद्यावधि कोऽपि संकेतः नास्ति यत् th अपराधः युक्रेन-विरुद्धे रूसी-युद्धेन सह सम्बद्धः अस्ति, यत् रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् २०२२ तमस्य वर्षस्य फरवरी-मासस्य २४ दिनाङ्के आरब्धवान्

जर्मनीदेशे लक्षशः युक्रेन-रूसी-देशिनः निवसन्ति ।

२३, ३६ वर्षीयौ युक्रेनदेशस्य नागरिकौ द्वौ अपि ओ गार्मिश्-पार्टेन्किर्चेन्-मण्डले निवसतः । ते छूरेण व्रणात् मृताः: अपराधस्य स्थले द्वयोः मध्ये ज्येष्ठः, अल्पकालानन्तरं चिकित्सालये कनिष्ठः।

अन्वेषकन्यायाधीशः रविवासरे हत्यायाः गिरफ्तारीपत्रं निर्गतवान्।

एतावता अन्वेषणानाम् अनुसारं त्रयः जनाः परस्परं जानन्ति इति भासते इति पुलिसप्रवक्ता अवदत्।

अद्यापि विवरणं स्पष्टीकर्तुं आवश्यकम् अस्ति।




sd/kvd