श्रीनगर, जम्मू-कश्मीरस्य उपराज्यपालः मनोजसिन्हा शनिवासरे अवदत् यत् केन्द्रीयक्षेत्रे क्षेत्रेषु स्टार्टअप-संस्थानां कृते अपारसंभावनाः सन्ति तथा च युवानां उद्यमिनः हस्तगतं कर्तुं सर्वकारः प्रतिबद्धः अस्ति।

"मम विश्वासः अस्ति यत् विश्वविद्यालयानाम् उद्योगानां च मध्ये अन्तरं पूरयितुं स्टार्टअप-संस्थाः शक्तिशाली साधनम् अस्ति। स्टार्टअप-संस्थाः अपि महत्त्वपूर्णौ उद्देश्यौ- रोजगार-जननम्, लाभ-उत्पादनं च पूरयितुं समर्थाः अभवन्" इति सिन्हा 'शैक्षणिक-सञ्चालित-स्टार्टअप-इत्यस्य भूमिका' इति विषये राष्ट्रिय-गोष्ठीयां अवदत् in developing economy of J&K UT (RASE 2024)' एनआईटी श्रीनगर इत्यत्र आयोजितम्।

उपराज्यपालः छात्रान् प्रोत्साहितवान् यत् ते स्वस्य उद्यमशीलतायाः स्वप्नं यथार्थरूपेण परिणतुं राष्ट्रस्य सामाजिक-आर्थिक-परिवर्तने, विकासे च योगदानं दातुं कार्य-उन्मुख-लक्ष्याणि निर्धारयन्तु |.

सः अवदत् यत्, "भविष्यस्य स्टार्टअप उद्यमिनः कृते मम सन्देशः अस्ति यत् 'प्रथमं समस्या' इति विषये ध्यानं दत्तव्यं न तु 'उत्पादं प्रथमं' येन भवतः विचाराः 'विक्षितभारतस्य' प्रक्रियां त्वरितुं शक्नुवन्ति तथा च युवानां छात्राणां उद्यमभावनाम् अपि प्रोत्साहयितुं शक्नुवन्ति।

उपराज्यपालः शैक्षिकसंस्थासु नवीनतायाः उद्यमशीलतायाश्च संस्कृतिं पोषयित्वा जम्मू-कश्मीरस्य अर्थव्यवस्थायां परिवर्तनं कर्तुं शैक्षणिक-सञ्चालित-स्टार्टअप-संस्थानां क्षमताम् अपि प्रकाशितवान् |.

सः प्रशासनस्य प्रमुखपरिकल्पनानां विषये उल्लेखं कृतवान् यथा जम्मू-कश्मीर-स्टार्ट-अप-नीतिः, समग्र-कृषि-विकास-कार्यक्रमः (HADP) च येषु स्टार्टअप-उद्यम-पारिस्थितिकीतन्त्रस्य परिवर्तनस्य क्षमता वर्तते, विशेषतः केन्द्रीयक्षेत्रस्य ग्रामीणक्षेत्रेषु।

पर्यटन, स्वास्थ्य, रसद, हस्तकरघा, हस्तशिल्प, उद्यान, कृषि, तत्सम्बद्धक्षेत्रेषु स्टार्टअप-संस्थानां कृते अपारसंभावनाः सन्ति । सः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मार्गदर्शनेन वयं प्रौद्योगिकी-अप्रौद्योगिक्याः क्षेत्रेषु युवानां उद्यमिनः आवश्यकं समर्थनं हस्तग्रहणं च प्रदातुं प्रतिबद्धाः स्मः।

सः अपि अवदत् यत् राष्ट्रियस्तरीयगोष्ठी विश्वविद्यालयान्/महाविद्यालयान् भविष्ये निवेशं कर्तुं प्रोत्साहयिष्यति तथा च प्रभावशालिनः नवीनतानां प्रतिभानां पोषणं करिष्यति।

उपराज्यपालः भविष्यस्य उद्यमिनः उच्चगुणवत्तायुक्ता तकनीकीव्यावसायिकशिक्षाप्रशिक्षणं च प्रदातुं आवश्यकतायाः विषये अपि बलं दत्तवान्।

स्टार्टअपस्य अन्ये द्वे महत्त्वपूर्णे उद्देश्ये सामाजिकपरिवर्तनार्थं नूतनप्रौद्योगिकीविकासः स्थानान्तरणं च उद्योगस्य आवश्यकतानुसारं विशालप्रतिभासमूहस्य निर्माणं च इति सिन्हा अजोडत्।

जम्मू-कश्मीरे एकं जीवन्तं उद्यमशीलता-पारिस्थितिकीतन्त्रं विकसितुं शैक्षणिक-उद्योग-नीतिनिर्मातृणां मध्ये वर्धित-सहकार्यस्य आह्वानं कृतवान् ।

द्विदिनात्मकस्य राष्ट्रियगोष्ठीयाः आयोजनं राष्ट्रियप्रौद्योगिकीसंस्था श्रीनगरद्वारा समग्रशिक्षाविभागस्य, केन्द्रीयविश्वविद्यालयस्य कश्मीरस्य, ICAR CITH, विज्ञान तथा प्रौद्योगिकीविभागस्य, SKUAST-कश्मीरस्य च सहकारेण क्रियते।