एते एव उष्ट्राः, बहुपर्णयुक्ताः, सघनवनानि च क्षेत्राणि आतङ्कवादिनः सेनायाः, सुरक्षाबलस्य, नागरिकानां च उपरि आक्रमणं कृत्वा निवृत्त्य, अन्तर्धानं च कर्तुं प्रयुक्ताः सन्ति

गुरुवासरे नवीदिल्लीनगरे आयोजितायां शीर्षस्तरीयसभायां रक्षामन्त्रालयेन गृहमन्त्रालयेन च, जम्मूविभागस्य सर्वेषां जिल्हेषु उच्चपरिधिषु सेना-सीआरपीएफ-कर्मचारिणः नियोजयितुं निगूढस्थानानि नष्टानि कर्तुं, आतङ्कवादिनः आश्रितानां विरुद्धं युद्धं कर्तुं च निर्णयः कृतः वनक्षेत्राणि ।

पर्यटनस्य, शिक्षायाः, निवेशस्य च पुनरुत्थानं, सामान्यजीवनस्य किञ्चित् पुनरागमनं च सद्यःकाले लोकसभानिर्वाचने जनाः येषु अभिलेखविध्वंसकसङ्ख्यासु भागं गृहीतवन्तः तस्मिन् दृश्यन्ते स्मनिर्वाचने कोऽपि विजयी वा पराजितः वा इति न कृत्वा सर्वाधिकविजेता लोकतन्त्रम् आसीत् यतः जम्मू-कक्षस्य जनाः देशस्य लोकतान्त्रिकभवने स्वस्य विश्वासं पुनः पुष्टयन्ति स्म

शान्तिपूर्णेन लोकसभानिर्वाचनेन जम्मू-कक्षे विधानसभानिर्वाचनस्य कृते कन्दुकं स्थापितं यत्र २०१८ तमे वर्षात् निर्वाचितं सर्वकारं सत्तां न प्राप्नोति।

निर्वाचनसूचीं अद्यतनीकरणस्य प्रक्रिया, यूरोपीयसङ्घद्वारा सर्वैः २० जिलानिर्वाचनपदाधिकारिभिः सह मिलनानि इत्यादीनि औपचारिकतानि च तीव्रगत्या सम्पन्नानि सन्ति। वर्षसमाप्तेः पूर्वं ज एण्डके इत्यस्य निर्वाचितसभा स्थापनं भविष्यति इति अधिकतया सम्भाव्यते।एतेन शान्तिशत्रवः, जम्मू-क-सङ्घस्य जनानां च शत्रवः क्षोभिताः इव दृश्यन्ते ।

सीमापारं स्थिताः बलाः, ये स्वस्य लोकतान्त्रिकसंस्थानां क्षतिं पश्यन्तः शोचन्तः च आसन्, ते वर्तमानशान्तिं तस्याः फलीकरणं च जनप्रतिनिधिभिः चालितसर्वकारे विध्वंसयितुं प्रयतमाना: नरकं प्रवृत्ताः दृश्यन्ते।

परन्तु वर्तमानस्य आतङ्कवादीहिंसायाः अपेक्षाकृतं शान्तिपूर्णे उपत्यकायां प्रसारणं न भवतु इति सुनिश्चित्य भारतसर्वकारेण सुरक्षाबलेन च विस्तृता सुरक्षायोजना कार्यान्विता भवति।“जम्मू-विभागस्य राजौरी, पुँच, रीआसी, कथुआ इत्यादिषु तत्समीपस्थेषु क्षेत्रेषु कार्यं कुर्वन्तः आतङ्कवादिनः समूहाः शीघ्रमेव निष्प्रभावीकृताः भविष्यन्ति।

“तेषां चयनं कृत्वा निर्मूलितं भविष्यति तथा च प्रत्येकस्य सेनासैनिकस्य, पुलिसकर्मचारिणः, अर्धसैनिकजवानस्य, नागरिकानां च शहादतस्य प्रतिशोधः भविष्यति।

“ते (आतङ्कवादिनः) स्वस्य श्मशानभूमिं प्राप्तुं अत्र सन्ति” इति एकः दृढनिश्चयः डीजीपी ज एण्ड के आर आर स्वैन् अवदत् ।सः तेषु पुलिस-अधिकारिषु अन्यतमः अस्ति यः शब्दानां कीम-प्रकरणं न विश्वसिति ।

“आतङ्कवादः तावत्पर्यन्तं समाप्तः न भवितुम् अर्हति यावत् तस्य आश्रयाः, छद्मरूपाः, सहानुभूतिदातारः च भूमिनियमानुसारं निवारिताः न भवन्ति । यदि भवन्तः अन्येषां शान्तिं न अनुमन्यन्ते तर्हि वयं भवन्तं शान्तिपूर्वकं न जीवितुं ददामः । अयं सन्देशः उच्चैः स्पष्टतया च अधः गन्तव्यः अस्ति ।

“बलिदानं अस्माकं महान् सेनायाः कृते वा सुरक्षाबलस्य स्थानीयपुलिसस्य च कृते किमपि नवीनं नास्ति। परन्तु, केवलं त्यागं कृत्वा भवन्तः आतङ्कवादस्य समाप्तिम् न कुर्वन्ति ।“आतङ्कवादस्य स्थापनस्य, समर्थनस्य च व्ययः तस्य अपराधिनां कृते अतिशयेन अधिकः कर्तव्यः । ये जनहत्यायां विश्वासं कुर्वन्ति तेषां स्वतन्त्रजीवनं न भवितुं शक्यते” इति पुलिसप्रमुखः अवदत्।

गुप्तचरसंस्थानां मतं यत् नियन्त्रणरेखायाः (LoC) पारतः कार्यं कुर्वन्तः आतङ्कवादीनां नियन्त्रकाः हिंसायाः अन्तिमः धक्कां दातुं निश्चयं कृतवन्तः।

“सर्वं तथाकथितानि स्लीपर सेल्स्, ओवरग्राउंड वर्कर् (OGWs), येषां नीचः शयनं कर्तुं कथितं आसीत्, ते सक्रियताम् अवाप्तवन्तः, प्रशिक्षितभाडेकान् धक्कायितुं प्रयत्नाः च आरब्धाः एव। “जम्मू-क्षेत्रे कृतानां आतङ्क-आक्रमणानां स्पष्टः सन्देशः अस्ति । आतङ्कवादिनः जम्मूक्षेत्रे साम्प्रदायिकतनावं प्रज्वलितुं निर्दोषान् नागरिकान् तीर्थयात्रिकान् च लक्ष्यं कर्तुं कथिताः येन आतङ्कवादिनः अधिकाधिकाः सहानुभूतिदातारः प्राप्नुयुः यत्र समुदायानाम् मध्ये किलस्य निर्माणस्य योजना अस्ति। “आतङ्कवादिनः, येषु अधिकांशः विदेशीयाः भाडेकाः पूर्वदोषिणः च सन्ति, ते सेनायाः स्थानीयपुलिसस्य च मध्ये चयनात्मकरूपेण स्वलक्ष्यं चयनं कर्तुं कथिताः येन एते बलाः अर्थव्यवस्थायाः शान्तिपूर्णं वातावरणं प्रदातुं स्वपरिग्रहं शिथिलं कुर्वन्तः आतङ्कवादविरोधीकार्यक्रमेषु संलग्नाः एव तिष्ठन्ति , उपत्यकायां उद्योगः शिक्षा च” इति एकः शीर्षस्थः गुप्तचर-अधिकारी अवदत् ।जम्मूक्षेत्रस्य पुञ्च्, राजौरी, रियासी, डोडा, कथुआ जिल्हेषु उबड़-खाबड़-पर्वत-भूभागस्य चयनस्य पाकिस्तान-आधारित-आतङ्कवाद-सञ्चालकानां दृष्टौ द्वौ लाभौ स्तः |.

“प्रथमं महत्त्वपूर्णं च यत् आतङ्कवादिनः अद्यावधि शान्तिपूर्णाः इति मन्यमानेषु क्षेत्रेषु स्वस्य उपस्थितिं दर्शयितुम् इच्छन्ति, यत्र सुरक्षासंस्थानां ध्यानं उपत्यकायाः ​​अपेक्षया न्यूनं तीक्ष्णं आसीत्

“जम्मू-विभागस्य पर्वतीयजिल्हेषु संलग्नाः आतङ्कवादिनः विदेशीयाः आतङ्कवादिनः सन्ति, ये एतादृशक्षेत्रेभ्यः परिचिताः सन्ति, तेषां आश्चर्यजनक-आक्रमण-स्थलस्य समीपे घन-वन-युक्तेषु क्षेत्रेषु निवृत्ताः भवितुम् अर्हन्ति “द्वितीयं, एते आतङ्कवादिनः धनद्वारा, धार्मिकसापेक्षतायाः आह्वानेन वा जम्मूक्षेत्रे जनसङ्ख्यायाः अल्पसंख्यकवृत्तेः आह्वानेन वा केवलं धमकीद्वारा वा, तेषां कृते नेत्रकर्णरूपेण कार्यं कर्तुं केषाञ्चन स्थानीयजनानाम् प्रभावं कृतवन्तः।“पुन्च, राजौरी, रेसी अथवा कथुआ मण्डले कृतेषु सर्वेषु आतङ्कवादी आक्रमणेषु केचन स्थानीयतत्त्वानि सम्मिलिताः आसन् ये आतङ्कवादिनः आश्रयं, रसदं च प्रदत्तवन्तः तथा च आतङ्कवादिनः कृते recce अपि कृतवन्तः इति न कोऽपि संदेहः।

“रीसीमण्डले ९ जून दिनाङ्के हिन्दुतीर्थयात्रिकाणां उपरि आक्रमणात् आरभ्य हालस्य ८ जुलै दिनाङ्के कथुआनगरस्य बडनोटाग्रामे सेनावाहनानां घातप्रहारपर्यन्तं यस्मिन् पञ्च सैनिकाः मृताः पञ्च जनाः च घातिताः अभवन्, मार्गदर्शकानां, सुगमकर्तानां च माध्यमेन स्थानीयसहानुभूतिजनानाम् उपस्थितिः अभवत् स्थापितः” इति गुप्तचर-अधिकारी अवदत् ।

ज एण्ड के डीजीपी आरआर स्वेन इत्यनेन सामूहिकरूपेण व्यक्तं सेना, सुरक्षाबलानाम्, स्थानीयपुलिसस्य च दृढनिश्चयं इच्छां च दृष्ट्वा कोऽपि आतङ्कवादस्य पारिस्थितिकीतन्त्रं स्वस्य निहितं जनविरोधी, शान्तिविरोधी एजेण्डां दृष्ट्वा दीर्घकालं यावत् स्थातुं न शक्नोति।