अधिकारिणः अवदन् यत् रविवासरे कुलगाममण्डलस्य परिगमग्रामे बशीर अहमदभाट् इति वन्यजीवसंरक्षणविभागस्य अधिकारीणः ऋक्षेण आक्रमणं कृतम्।

“आहतः अधिकारी चिकित्सायै चिकित्सालयं स्थापितः। ऋक्षः पुनः स्वप्राकृतिकनिवासस्थानं प्रति प्रत्यागन्तुं पूर्वं नागरिकानां हानिं न करोति इति सुनिश्चित्य क्षेत्रे अन्वेषणं आरब्धम् अस्ति” इति अधिकारिणः अवदन्।

काश्मीरे विगतकेषु वर्षेषु मनुष्य-पशु-सङ्घर्षः वर्धमानः अस्ति ।

एतस्य कारणं वन्यजन्तुनां जनसंख्यावृद्धिः, वन्यजन्तुनां प्राकृतिकवासस्थानेषु मनुष्यस्य अतिक्रमणं च इति विशेषज्ञाः वदन्ति

संकुचमानाः प्राकृतिकाः आवासाः प्रायः तेन्दुआ, ऋक्षाः, गीदड़ाः इत्यादयः जनसङ्ख्यायुक्तेषु क्षेत्रेषु भोजनं अन्विष्य प्रवेशं कर्तुं बाध्यन्ते तथा च एतेन ते मानवजात्या सह प्रत्यक्षविग्रहे आनयन्ति