एसीबी-प्रवक्ता, एकस्मिन् वक्तव्ये अवदत् यत्, अभियुक्तः अधिकारी, लाभप्रद-पोस्टिंग्-काले, भ्रष्टाचारेषु प्रवृत्तः, स्वनाम्ना तथा च विभिन्नानि जंगम-चल-सम्पत्तयः सञ्चयितुं, अन्वेषणेन ज्ञातस्य अनन्तरं डीएसपी चञ्चलसिंहस्य विरुद्धं प्रकरणं दाखिलम् तस्य परिवारजनानां बन्धुजनानाञ्च नामानि तथा च 'बेनामी' (प्रॉक्सी) सम्पत्तिः।

सम्पत्तिषु जम्मूक्षेत्रस्य विभिन्नेषु जिल्हेषु आवासीयगृहाणि, भूखण्डाः, दुकानानि, व्यापारिकप्रतिष्ठानानि च समाविष्टानि अचलसम्पत्तयः, हिमाचलप्रदेशस्य कुल्लू-मनालीनगरे स्थितौ होटेलद्वयं च सन्ति तथा च विशालाः बैंकशेषाः बहुमूल्यवस्तूनि च प्राप्तानि

"अनुसन्धानस्य क्रमे न्यायालयात् सर्च वारण्ट् प्राप्त्वा अभियुक्तानां निवासस्थानेषु/कार्यालयेषु तथा च जम्मू, श्रीनगर & मनाली इत्येतयोः विभिन्नेषु स्थानेषु स्थितेषु आवासीयगृहेषु, व्यापारिकप्रतिष्ठानेषु च सहितं परिवारस्य सदस्यानां/बान्धवानां च अन्वेषणं कृतम् .

तत्र अपि उक्तं यत् मनालीनगरे तस्य होटेलेषु कृतेषु अन्वेषणकाले शिमलानिवासिनः वेदपर्काशस्य डीएसपीपत्न्याः रेखादेवीयाः च मध्ये निष्पादितः विक्रयसम्झौता, २०२२ तमस्य वर्षस्य फेब्रुवरी-मासस्य २५ दिनाङ्के, यत्र सा क्रीतवती आसीत् कुल भूमिः १२-०३ हेक्टेयर (२४० कानाल् लगभग) कुलभूमिः कुल्लू-मनाली-नगरस्य मोहाली-फटी-बुरुआ-कोठी-इत्यत्र स्थिता कुलविक्रयविचारार्थं २.८५ कोटिरूप्यकाणां कृते, यस्मात् सा चेकद्वारा २५ लक्षरूप्यकाणि, नगदरूपेण २५ लक्षरूप्यकाणि च दत्तवती अस्ति .

"कथुआ-नगरस्य हटली-नगरे कृते अन्वेषणकाले विशालभूमिखण्डानां इच्छापत्राकारस्य बेनामी-सम्पत्त्याः सम्बद्धाः केचन दस्तावेजाः अपि प्राप्ताः" इति प्रवक्ता अवदत्, विभिन्नेषु स्थानेषु अन्वेषणं अद्यापि प्रचलति इति च अवदत्