श्रीनगर, केन्द्रीयमन्त्री जितेन्द्रसिंहः रविवासरे अवदत् यत् जम्मू-कश्मीरे स्टार्टअप-संस्थानां सफलतायै मानसिकतायां परिवर्तनं क्षेत्रीयसंसाधनानाम् अन्वेषणं च प्रमुखम् अस्ति।

अत्र राष्ट्रियप्रौद्योगिकीसंस्थाने (एनआईटी) द्विदिवसीयस्य राष्ट्रियस्टार्टअपसम्मेलनस्य RASE 2024 इत्यस्य विदाईकार्यं सम्बोधयन् सिंहः अवदत् यत् भारते स्टार्टअप-आन्दोलनं विगत-दशवर्षेषु बृहत्रूपेण उत्थापितवान् अस्ति तथा च तस्य श्रेयः इदं मुख्यतया प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य कृते गच्छति, यः स्वातन्त्र्यदिवसस्य सम्बोधने लालदुर्गस्य प्राचीरात् "स्टार्टअप इण्डिया, स्टैण्डअप इण्डिया" इति आह्वानं कृतवान्

तस्मिन् समये मन्त्री स्मरणं कृतवान् यत् देशे स्टार्टअप-संस्थानां संख्या केवलं ३५०-४०० आसीत् अद्यत्वे च, सा १.५ लक्षं यावत् गतवती अस्ति तथा च स्टार्टअप-सङ्ख्यायाः दृष्ट्या भारतं वैश्विकरूपेण तृतीयस्थानं धारयति |.

पूर्ववर्षेषु देशस्य अस्मिन् भागे स्टार्टअप-आन्दोलनं कथञ्चित् समानगतिं न गृहीतवान् इति केन्द्रस्य कार्मिकराज्यमन्त्री अवदत्।

सः अवदत् यत् एतस्य कारणम् अपि अस्ति यत् जम्मू-कश्मीर-सदृशेषु केषुचित् राज्येषु केन्द्रीयप्रदेशेषु च दशकैः "सरकारीकार्यं वा सरकारी नौकरी" इति मुख्यं आजीविकायाः ​​स्रोतः आसीत्, तत् च युवानां तथा च तेषां मातापितृणां मानसिकतां शर्तं कृतवती अस्ति .

अतः रोज्गरस्य अर्थः केवलं सरकारी नौकरी इति न भवति, वेतनप्राप्तस्य सर्वकारीयकार्यस्य तुलने केचन स्टार्टअपमार्गाः अधिकं लाभप्रदाः भवितुम् अर्हन्ति इति जागरूकतां जनयितुं महत्त्वपूर्णम् अस्ति इति मन्त्री अवदत्।

क्षेत्रीयसंसाधनानाम् अन्वेषणस्य आवश्यकतायां बलं दत्त्वा सः अवदत् यत् स्टार्टअप-विषये चर्चायां मानसिकता कथञ्चित् सूचनाप्रौद्योगिक्याः (IT) अटति, यदा तु जम्मू-कश्मीर-सदृशे क्षेत्रे कृषिक्षेत्रं मुख्यं परिचालनक्षेत्रं भवितुमर्हति स्टार्ट-अप्स।

सिंहः अवदत् यत् जम्मू-कश्मीरे स्टार्टअप-संस्थानां कृते मानसिकतायां परिवर्तनं क्षेत्रीयसंसाधनानाम् अन्वेषणं च प्रमुखम् अस्ति।

अरोमा मिशनस्य उदाहरणम् उद्धृत्य सः अवदत् यत् बैंगनीक्रान्तिः भदेर्वाह-गुलमार्ग-लघुनगरेभ्यः आरब्धा, अधुना देशे सर्वत्र चर्चा क्रियते।

जम्मू-कश्मीरस्य उधमपुरस्य लोकसभासदस्यः सिंहः अवदत् यत्, "प्रायः ५००० युवानः कृषिस्टार्टअपरूपेण लैवेण्डर-कृषिं स्वीकृत्य सुन्दरं आयं अर्जयन्ति।"

तेभ्यः प्रोत्साहितः सः अवदत् यत् निगमक्षेत्रे कार्यं कुर्वन्तः केचन युवानः अपि स्वकार्यं त्यक्त्वा लवण्डर-कृषिं प्रति प्रवृत्ताः सन्ति।

सिंहः अवदत् यत्, "अरोमा मिशनस्य सफलता एतस्मात् न्याय्यं भवति यत् अधुना उत्तराखण्डः, हिमाचलप्रदेशः, केषुचित् पूर्वोत्तरराज्येषु च जम्मू-कश्मीरस्य उदाहरणं अनुकरणं क्रियते।"

यथावत् जम्मू-कश्मीरस्य विषयः अस्ति, सः अवदत् यत् पुष्पकृषिक्षेत्रे अपि कृषि-स्टार्टअप-क्षेत्राणां अन्वेषणं सम्भवं भवितुम् अर्हति, यस्य कृते वैज्ञानिक-औद्योगिक-अनुसन्धान-परिषद् (सीएसआईआर) पुष्प-कृषी-मिशनं आरब्धवती अस्ति |.

सिंहः हस्तशिल्पं, उद्यानं, वस्त्रं च स्टार्टअपं जम्मू-कश्मीरस्य समृद्धक्षेत्रं इति अपि उल्लेखितवान् ।

सः अवदत् यत् स्टार्टअप-सफलतायै एकः महत्त्वपूर्णः उत्प्रेरकः अस्ति शैक्षणिक-संशोधन-उद्योगयोः निकट-एकीकरणं, तदर्थं च सः विभिन्नान् शोध-संस्थान् औद्योगिक-संस्थान् च एकस्मिन् मञ्चे एकत्र आगन्तुं आह्वयति |.

२०४७ तमवर्षपर्यन्तं देशस्य अर्थव्यवस्थां "विकसितभारतस्य" लक्ष्यं प्रति प्रेरयितुं चिन्तने मौलिकपरिवर्तनस्य आवश्यकतायाः विषये मन्त्री प्रेक्षकाणां समक्षं उक्तवान्।