जम्मू, केन्द्रीयमन्त्री जितेन्द्रसिंहः मंगलवासरे जम्मू-कश्मीरे भाजपायाः अग्रिमसर्वकारस्य निर्माणे विश्वासं प्रकटितवान् यतः सः कठुआमण्डलस्य बिलावरविधानसभाखण्डे दलस्य प्रत्याशी सतीशशर्मा इत्यनेन सह रोड शो कृतवान्।

अक्टोबर्-मासस्य प्रथमे दिने विधानसभानिर्वाचनस्य तृतीये अन्तिमे च चरणे निर्वाचनं कर्तुं निश्चितं ४० आसनानां नामाङ्कनपत्राणां दाखिलीकरणं प्रचलति। नामाङ्कनस्य अन्तिमतिथिः १२ सेप्टेम्बर् अस्ति।

शर्मा इत्यनेन केन्द्रीयमन्त्रिणः उपस्थितौ बिलावरविधानसभाखण्डस्य सम्बन्धितरिटर्निंग् आफिसरस्य समक्षं स्वस्य नामाङ्कनपत्राणि प्रदत्तानि।

दलस्य, उम्मीदवारस्य च पक्षे नारावादस्य मध्यं शतशः भाजपा कार्यकर्तारः समर्थकाः च रोड शो इत्यस्मिन् भागं गृहीतवन्तः।

“ज एण्ड के सर्वेभ्यः समाजस्य प्रत्येकं वर्गात् भाजपा समर्थनं प्राप्नोति। भाजपा पूर्णबहुमतेन स्वस्य अग्रिमसर्वकारं निर्मास्यति” इति सिंहः अवदत्।

सः बिल्लावर-बशोली-प्रदेशयोः अवहेलनां कृत्वा काङ्ग्रेस-पक्षस्य आलोचनां कृतवान्, केन्द्रीयक्षेत्रे स्वपक्षस्य सत्तां प्राप्ते सति जनान् मण्डलस्य स्थितिं प्राप्तुं आश्वासनं च दत्तवान्

जम्मू-नगरस्य अखनूर-विधानसभा-खण्डात् स्वस्य नामांकनपत्रं दाखिलं कृत्वा पूर्व-एसएसपी मोहनलालभगतस्य सह केन्द्रीयमन्त्री जी किशनरेड्डी अपि अभवत् । भगतः गतमासे स्वेच्छया सेवानिवृत्तः भूत्वा भाजपायां सम्मिलितः।

“भाजपायाः पक्षे प्रबलतरङ्गः अस्ति” इति रेड्डी इत्यनेन उक्तं, मोदीसर्वकारस्य कल्याणकारीयोजनानां विकासकार्याणां च विषये जनान् अवगतं कर्तुं दलकार्यकर्तृभ्यः आग्रहः कृतः।

भाजपा सांसदः पूर्वकेन्द्रीयमन्त्री अनुराग ठाकुरः अपि आर एस पुरा दक्षिण एन एस रैनातः पार्टी प्रत्याशी सह अत्र स्वस्य नामांकनपत्रं प्रस्तौति स्म।

ठाकुरः अवदत् यत्, “अस्मिन् समये भाजपा जम्मू-कक्षे स्वयमेव सर्वकारं निर्मास्यति, यतः मोदी-सर्वकारेण २०१९ तमे वर्षे अनुच्छेदः ३७० निरस्तं कृत्वा पृथक्तावादस्य आतङ्कवादस्य च खतरा स्थायिरूपेण समाप्तः अस्ति।

सः जम्मू-कश्मीर-देशः भारतस्य अभिन्नः भागः इति उक्तवान्, मोदी-क्रान्तिकारी-कार्यं प्रत्येकं गृहं प्रति वहितुं दलस्य कार्यकर्तृभ्यः आग्रहं कृतवान् ।

ठाकुरः सर्वेभ्यः स्मारितवान् यत् भाजपायाः अनुच्छेदस्य ३७० निरसनस्य प्रतिज्ञा कृता, यत् सा प्रदत्तवती, भविष्ये सर्वाणि प्रतिज्ञानि अपि पूरयिष्यति इति आश्वासनं दत्तवती।

उधमपुरपूर्वस्य भाजपाप्रत्याशी आर एस पठानिया अपि उधमपुरे ‘शक्तिप्रदर्शनरूपेण’ शोभायात्रायाः नेतृत्वं कृत्वा स्वस्य नामांकनपत्राणि दाखिलानि यत्र पूर्वदिने राज्यस्य उपाध्यक्षपवनखजुरियायाः नेतृत्वे तस्य नामनिर्देशस्य विरुद्धं विद्रोहः अभवत्।

खजुरिया इत्यनेन दलस्य नेतृत्वाय उम्मीदवारस्य परिवर्तनार्थं द्वौ दिवसौ अल्टीमेटम् अपि दत्तः आसीत्, बुधवासरे स्वकार्यकर्तृभिः सह मिलित्वा सः स्वस्य भविष्यस्य कार्यपद्धतिं निर्णयं करिष्यामि इति च उक्तवान् आसीत्।

रामगढ़तः भाजपा प्रत्याशी देवेन्द्र मन्यालः अपि सांसद जुगल किशोर शर्मा इत्यनेन सह साम्बा जिले सम्बन्धित रिटर्निंग आफिसरस्य कार्यालये स्वस्य पत्रं प्रस्तौति स्म।