नवीदिल्ली, काङ्ग्रेसेन रविवासरे तीर्थयात्रिकान् वहन्त्याः बसयाने कृतस्य घोरस्य आतङ्कवादी-आक्रमणस्य निन्दां कृत्वा जम्मू-कश्मीरस्य चिन्ताजनकसुरक्षास्थितेः यथार्थं चित्रं प्रतिबिम्बितम् इति उक्तम्।

जम्मू-कश्मीरस्य रेसी-मण्डले रविवासरे सायं तीर्थयात्रिकान् वहन्त्याः बसस्य उपरि आतङ्कवादिनः गोलीकाण्डं कृतवन्तः, यत्र नव जनाः मृताः, ३३ जनाः घातिताः च।

शिवखोरीमन्दिरात् कटरानगरं प्रति गच्छन्ती ५३ आसनयुक्ता बसयानं बन्दुकस्य गोलीकाण्डस्य अनन्तरं मार्गाद् विमुखीकृत्य गभीरे गङ्गायां पतिता । पोनीक्षेत्रस्य तेर्यथग्रामस्य समीपे सायं ६.१५ वादनस्य समीपे एषा घटना अभवत्।

काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे इत्यनेन उक्तं यत्, "पीएम, श्री नरेन्द्रमोदी, तस्य एनडीए-सर्वकारः च शपथग्रहणं कुर्वन्ति, अनेकेषां देशानाम् प्रमुखाः देशे सन्ति चेदपि तीर्थयात्रिकान् वहन्त्याः बसस्य उपरि नृशंस-आतङ्कवादी-आक्रमणेन न्यूनातिन्यूनं १० जनानां प्राणहानिः अभवत् भारतीयाः।"

"अस्माकं जनानां उपरि एतस्य घोरस्य आतङ्कवादी आक्रमणस्य निर्विवादरूपेण निन्दां कुर्मः, अस्माकं राष्ट्रियसुरक्षायाः च जानी-बुझकर अपमानं कुर्मः" इति सः X इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत्।

काङ्ग्रेस-अध्यक्षः अवदत् यत् केवलं सप्ताहत्रयपूर्वं पहलगाम-नगरे पर्यटकानाम् उपरि गोलीकाण्डः अभवत्, जम्मू-कश्मीरे च अनेकानि आतङ्क-घटनानि अनिवृत्तानि सन्ति।

खर्गे अवदत् यत्, "मोदी (अधुना एनडीए) सर्वकारेण शान्तिं सामान्यतां च आनयितुं सर्वे वक्षःस्थलप्रहाराः खोखलाः एव ध्वनिन्ते। भारतं आतङ्कवादस्य विरुद्धं एकीकृतः अस्ति।

"पीडितानां परिवारेभ्यः अस्माकं हार्दिकं शोकसंवेदनाः आहतानाम् शीघ्रं स्वस्थतां प्राप्तुं प्रार्थनां च कुर्मः। सर्वकारेण, अधिकारिभिः च पीडितानां कृते तत्कालं साहाय्यं, क्षतिपूर्तिः च कर्तव्या" इति सः अवदत्।

काङ्ग्रेसनेता राहुलगान्धी इत्यनेन उक्तं यत् जम्मू-कश्मीरस्य रेसीमण्डलस्य शिवखोडीमन्दिरात् तीर्थयात्रिकान् वहन्त्याः बसस्य उपरि कायरतापूर्वकं आतङ्कवादीनां आक्रमणं अत्यन्तं दुःखदम् अस्ति।

गान्धी एक्स इत्यत्र प्रकाशितस्य पोस्ट् मध्ये अवदत् यत् एषा लज्जाजनकघटना जम्मू-कश्मीरस्य चिन्ताजनकसुरक्षास्थितेः यथार्थं चित्रम् अस्ति।

"अहं सर्वेभ्यः शोकग्रस्तपरिवारेभ्यः गभीरां शोकं प्रकटयामि, आहतानाम् शीघ्रं स्वस्थतां च आशासे। आतङ्कवादस्य विरुद्धं सम्पूर्णः देशः एकीकृतः अस्ति" इति पूर्वकाङ्ग्रेसप्रमुखः अवदत्।