जम्मू-नगरस्य अपर-पुलिस-महानिदेशकः आनन्दजैनः गुरुवासरे वार्षिक-अमरनाथयात्रायाः कृते तैनातानां पुलिस-अधिकारिणां विषये अवगतवान्, मार्गे विशेषतः दुर्बलस्थानेषु सुरक्षा-रणनीतिषु वर्धितेषु बलं दत्तवान् इति अधिकारिणः अवदन्।

दक्षिणकश्मीरस्य ३८८० मीटर् ऊर्ध्वं गुहातीर्थस्य ५२ दिवसीययात्रा जूनमासस्य २९ दिनाङ्के आरभ्य १९ अगस्तदिनाङ्के समाप्तं भविष्यति।

समागमे एडीजीपी जैनः सम्भाव्यधमकीभ्यः पूर्वं निवारणार्थं प्रतिकारार्थं च बलानां मध्ये सतर्कतायाः समन्वयस्य च महत्त्वं बोधितवान् इति आधिकारिकप्रवक्ता अवदत्।

सः तीर्थयात्रिकाणां वाहनानां च प्रवाहस्य प्रबन्धनार्थं प्रभावी यातायातविनियमनयोजनानां विषये अपि चर्चां कृतवान्, न्यूनतमं व्यत्ययं अधिकतमं सुरक्षां च सुनिश्चितवान्।

निर्विघ्नपारगमनमार्गाणां निर्वाहार्थं यातायातविभागेन सह समन्वयं कर्तुं सम्बन्धिताधिकारिभ्यः निर्देशः दत्तः।

आधारशिबिरेषु मार्गे च बृहत्जनसमूहस्य प्रबन्धनस्य तकनीकानां समीक्षा अपि कृता, एडीजीपी इत्यनेन अतिसङ्ख्यां निवारयितुं तीर्थयात्रिकाणां सुरक्षां आरामं च सुनिश्चित्य अनुशासनं व्यवस्थां च निर्वाहयितुम् आवश्यकतां बोधितम् इति अधिकारी अवदत्।

प्राकृतिकविपदानां आपत्कालानां वा आकस्मिकयोजनानां विषये अपि चर्चा कृता इति सः अजोडत्।

पुलिसाधिकारिभ्यः द्रुतप्रतिक्रियाप्रोटोकॉलविषये, आपदाप्रबन्धनदलैः सह समये समन्वयस्य महत्त्वं च सूचितम् इति प्रवक्ता अवदत्।

एडीजीपी यात्रामार्गे चिकित्साशिबिराणां स्थापनायै आपत्कालीनचिकित्सासेवानां उपलब्धतां सुनिश्चित्य स्वास्थ्यविभागैः सह सहकार्यं कर्तुं बलं दत्तवान्।

सफलयात्रायाः सुविधायै निर्दिष्टाधिकारिभ्यः सर्वाणि आवश्यकानि साधनानि समर्थनं च प्रदत्तं भविष्यति इति आश्वासनं दत्तवान् इति अधिकारी अवदत्।