पालघर (महाराष्ट्र), एकः जिल्ट्ड् प्रेमी शुक्रवासरे वसाईनगरे एकस्मिन् मार्गे स्वसखीयाः शिरसि १८ प्रहारं कृत्वा तस्याः मृत्युं कृतवान्, यदा अपि अनेकाः जनाः रक्तरंजितं तमाशां पश्यन्ति स्म इति पुलिसैः उक्तम्।

“अभियुक्तः औद्योगिकपटलेन महिलायाः उपरि आक्रमणं कृतवान् । तस्याः शरीरे १८ व्रणाः आसन्” इति वालिवपुलिसस्थानस्य वरिष्ठनिरीक्षकः जयराज रानावरः अवदत्।

पुरुषः रोहित यादवः (३२) तथा महिला अरति यादवः (२२) विगतकेषु वर्षेषु प्रतिवेशिनः, सम्बन्धे च आस्ताम् इति पुलिसैः उक्तम्। अधुना सा तस्य सम्पर्कं त्यक्तवती, तस्य शङ्का आसीत् यत् सा अन्येन सह सम्बन्धं करोति इति ।

“क्युन् किया ऐसा मेरे साथ (किमर्थं त्वया मम एतत् कृतम्)” इति सः पुरुषः तस्याः निर्जीवशरीरं पट्टिकायाः ​​प्रहारं कुर्वन् एव वदति स्म । हस्तक्षेपं कर्तुं प्रवृत्तं व्यक्तिं विहाय प्रेक्षकाणां स्कोरः मूकाः प्रेक्षकाः एव आसन् ।

अस्य घटनायाः सीसीटीवी-दृश्येषु दृश्यते यत् आक्रमणं पश्यन् विशालः जनसमूहः अस्ति, परन्तु महिलायाः साहाय्यार्थं कोऽपि हस्तक्षेपं न कृतवान् यतः सः पुरुषः तस्याः शिरः बहुवारं स्पैनर्-इत्यनेन प्रहारं कृतवान् इति पुलिसैः उक्तम्।

वालिवपुलिसः हत्याप्रकरणं रजिस्ट्रेशनं कृत्वा अभियुक्तान् गृहीतवान्।

वसाई-नगरस्य चिञ्चपाडा-स्थाने प्रातः सार्ध-साष्टवादने घटितस्य आक्रमणस्य एकः भिडियो सामाजिक-माध्यमेषु प्रकाशितः ।

पीडितः पुरुषः च एकस्मिन् एव परिसरे निवसतः, औद्योगिकक्षेत्रे कार्यं च कुर्वतः इति पुलिसैः उक्तम्।

शुक्रवासरे प्रातःकाले सा कार्यं कर्तुं गच्छन्ती आसीत् यदा आक्रमणकारी तस्याः उपरि आक्रमणं कृत्वा कलहस्य अनन्तरं तस्याः उपरि आक्रमणं कर्तुं आरब्धवान् इति एकः अधिकारी अवदत्।

मार्गे पतित्वा अपि सः पुरुषः तस्याः उपरि आक्रमणं कुर्वन् आसीत् । सः घटनास्थलात् न पलायितवान्, शवस्य समीपे उपविष्टवान् इति अधिकारी अवदत्।

वालिवपुलिसस्य दलं तत्स्थले गत्वा शवस्य पोस्टमार्टमार्थं प्रेषितवान्।

आक्रमणस्य विडियो गृहीत्वा सामाजिकमाध्यमेषु अपलोड् कृतवन्तः एकः पुरुषः महिला च पुलिसैः निरुद्धः अस्ति।

अरतियादवस्य भगिन्या दावितं यत् शनिवासरे तस्य पुरुषस्य पीडितां ताडयितुं तस्याः परिवारेण पुलिसं प्रति शिकायत किन्तु पुलिसैः स्वशिकायतया पञ्जीकरणं न कृतम्।

मीडियासमीपं वदन्त्याः सा अवदत् यत् सः पुरुषः पूर्वं स्वभगिन्याम् आक्रमणं कर्तुं प्रयतितवान् आसीत्।

सा अवदत् यत्, “परिवारः पुलिसस्य समीपं गतः आसीत्, येन अस्मान् घण्टाभिः प्रतीक्षितुं प्रेरितवान्, ततः अस्मान् सूचितवान् यत् सः पुरुषः अधिकं हानिं न करिष्यति इति ।

सामाजिकमाध्यमेषु अस्य घटनायाः भिडियोदृश्यानि वायरल् अभवन्, येन जनसमूहः जनप्रतिनिधिभिः च आक्रोशः उत्पन्नः ।

महाराष्ट्रविधानपरिषदः उपाध्यक्षः नीलमगोर्हे इत्यनेन उक्तं यत् “महिलाविरुद्धानाम् अपराधानां शून्यसहिष्णुता” इति नीतेः कार्यान्वयनस्य आवश्यकता वर्तते।

शिवसेना (यूबीटी) नेता सुषमा अन्धारे इत्यनेन उक्तं यत् आक्रमणकर्तुः निवारणाय कोऽपि अग्रे न आगतः इति कारणं साक्षिरूपेण “पुलिसस्थानस्य गोलानि करणस्य” तेषां आशङ्कायाः ​​किमपि सम्बन्धः भवितुम् अर्हति।