नाइट् फ्रैङ्क् इत्यस्य अनुसारं २०२४ जनवरी-मार्च-कालखण्डे आवासमूल्यानां वर्धनस्य दृष्ट्या वैश्विकरूपेण शीर्ष-४४ नगरेषु नवीदिल्ली, मुम्बई तृतीयस्थानं, दिल्ली पञ्चमस्थानं च अस्ति

गतवर्षे अस्मिन् एव काले मुम्बई-नगरं षष्ठं, दिल्ली-नगरं च १७ तमे स्थाने आसीत् ।

मूल्येषु २६.२ प्रतिशतं वार्षिकवृद्ध्या मनिला प्रथमस्थाने अस्ति, तदनन्तरं टोक्यो १२.५ प्रतिशतं वृद्ध्या अस्ति ।

'प्राइम ग्लोबल सिटीज इन्डेक्स क्यू१ २०२४' इति प्रतिवेदने रियल एस्टेट् सल्लाहकारः नाइट् फ्रैङ्क् इत्यनेन उक्तं यत् मुम्बईनगरे जनवरी-मार्च २०२४ मध्ये प्राइम आवासीयमूल्यानां वर्षे वर्षे ११.५ प्रतिशतं वृद्धिः अभवत्

दिल्ली जनवरी-मार्च २०२३ तमे वर्षे १७ तमे स्थानात् २०२४ जनवरी-मार्चमासे ५ तमे स्थाने वर्धिता, यत्र वार्षिकरूपेण १०.५ प्रतिशतं वृद्धिः अभवत् ।

परन्तु बेङ्गलूरुनगरे २०२४ तमस्य वर्षस्य प्रथमत्रिमासे १६ तमे स्थानात् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे १७ तमे स्थाने यावत् न्यूनता अभवत्, यद्यपि आवासीयमूल्येषु ४.८ प्रतिशतं वार्षिकवृद्धिः अभवत्

नाइट् फ्रैंक् इत्यनेन उक्तं यत् प्राइम ग्लोबल सिटीज इन्डेक्स (PGCI) इति मूल्याङ्कन-आधारितः सूचकाङ्कः अस्ति, यः स्वस्य वैश्विक-संशोधन-जालस्य आँकडानां उपयोगेन विश्वव्यापीषु ४४ नगरेषु प्राइम-आवासीय-मूल्यानां गतिं निरीक्षते। सूचकाङ्कः स्थानीयमुद्रायां नाममात्रमूल्यानां निरीक्षणं करोति ।

नाइट् फ्रैङ्क् इण्डिया इत्यस्य अध्यक्षः प्रबन्धनिदेशकः च शिशिर् बैजलः अवदत् यत् आवासीयसम्पत्त्याः प्रबलः माङ्गस्य प्रवृत्तिः वैश्विकघटना अभवत्, यस्य नेतृत्वं एशिया-प्रशांतस्य, ईएमईए-देशस्य च प्रवेशद्वारबाजारैः कृतम् अस्ति।

"एतेषु क्षेत्रेषु तस्य समवयस्कानाम् इव प्राइम ग्लोबल सिटीज सूचकाङ्के मुम्बई-नवीनदिल्ली-योः उन्नत-क्रमाङ्कनं विक्रय-वृद्धेः परिमाणस्य लचीलापनेन रेखांकितम्। आर्थिक-स्थित्या आगामिषु कतिपयेषु त्रैमासिकेषु विक्रयस्य गतिः स्थिरः एव भविष्यति इति वयं अपेक्षामहे व्यापकरूपेण अपरिवर्तिताः एव तिष्ठन्ति इति संभावना वर्तते" इति सः अवदत्।

वैश्विकगृहमूल्यवृद्धिः सुदृढा अभवत् इति सल्लाहकारः अवलोकितवान् ।

वैश्विकरूपेण ४४ नगरेषु नाइट् फ्रैङ्क् इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य मार्चमासपर्यन्तं १२ मासेषु गृहमूल्यानां औसतवार्षिकवृद्धिः ४.१ प्रतिशतं वर्धिता।"२०२२ तमस्य वर्षस्य तृतीयत्रिमासिकात् मूल्यानि द्रुततमदरेण वर्धन्ते" इति तत्र उक्तम्।