विजयवाडा (आन्ध्रप्रदेशः) [भारतः], यथा तेलुगुदेशमपक्षः तस्य मित्रपक्षः च भाजपा जनसेना च आन्ध्रप्रदेशे सर्वकारस्य निर्माणार्थं सज्जाः सन्ति, तथैव टीडीपीराष्ट्रीयप्रवक्ता पट्टाभिरामः अवदत् यत् वाईएसआरसीपी अध्यक्षः जगनमोहनरेड्डी "परिणामानां सामनां करिष्यति " पूर्वसर्वकारेण जनाः कुण्ठिताः इति उक्तवान् ।

"जनाः पूर्वसर्वकारेण स्वनेतृभिः च क्रुद्धाः सन्ति। ते जगनस्य शासनेन कुण्ठिताः आसन्। टीडीपी-सङ्घस्य भूस्खलनविजयं पञ्जीकृत्य एव कुण्ठिताः जनाः वाईएसआरसीपी-नेतृणां गृहेषु आक्रमणं कृतवन्तः। वयं अहिंसायाः प्रति प्रतिबद्धाः स्मः, जनसामान्यं च आह्वानं कुर्मः यत् न।" तेषां उपरि आक्रमणं कर्तुं वयं विधिपूर्वकं न्यायं अनुसृत्य तेषां विरुद्धं युद्धं करिष्यामः” इति सः शनिवासरे ए.एन.आइ.

"अस्माकं उत्तमाः कारागाराः, आईपीसी-खण्डाः च सन्ति। यः जनान् कष्टं कृतवान् सः तस्य परिणामस्य सामनां करिष्यति। भविष्ये जगनमोहन रेड्डी अपि परिणामस्य सामनां करिष्यति" इति टीडीपी-नेता अवदत्।

केन्द्रे तृतीयवारं एनडीए-सर्वकारस्य सज्जीकरणस्य विषये टीडीपी-नेता अवदत् यत्, "केन्द्रीयमन्त्रिमण्डले विभागाः अपेक्षिताः, परन्तु संख्यानां विषये मम किमपि विशिष्टं नास्ति" इति।

ईनाडु-मीडिया-समूहस्य अध्यक्षस्य रामोजी-चलच्चित्र-नगरस्य संस्थापकस्य च रामोजीरावस्य निधनम् अपि सः शोकं कृतवान् ।

"वयं तस्मै श्रद्धांजलिम् अददामः। सः अस्मान् मार्गं दर्शितवान्, वयं च तस्मिन् एव दिशि गच्छामः। आशास्महे यत् सः अद्यतनसामान्यनिर्वाचनपरिणामान् दृष्ट्वा प्रसन्नः अभवत्। सः राज्ये सर्वत्र अनेकेषु दानकार्येषु संलग्नः आसीत्" इति सः अवदत्।

ततः पूर्वं शुक्रवासरे तेलुगुदेशमपक्षस्य नेता नारा लोकेशः आरोपितवान् यत् जगन रेड्डी इत्यस्य नेतृत्वे वाईएसआरसीपी-सर्वकारेण तस्य दूरभाषेषु टैपं कृत्वा पूर्वसर्वकारेण अपि "साक्ष्याणि नष्टानि" इति उक्तम्।

"अतः स्पष्टगुप्तचरनिवेशः अस्ति यत् पूर्वसर्वकारेण प्रमाणानां व्यवस्थितविनाशः भवति। मया कथ्यते यत् ते एसीपीद्वारा कार्यान्वितस्य वित्तीयप्रबन्धनव्यवस्थायाः मूलदत्तांशस्य अपि प्रवेशं याचितवन्तः। एसीपी इत्यनेन प्रवेशः प्रदातुं कथितम् .अधुना, एषः नूतनः सर्वकारः अस्ति इति मम विश्वासः अस्ति यत् अस्माकं दूरभाषा-कौलानां टैपः कृतः अस्ति यत् मम दूरभाषः पेगासस्-इत्यनेन आक्रमितः इति स्पष्टतया प्रमाणं यत् द्विवारं आक्रमणं कृतम् अस्ति।

आन्ध्रप्रदेशविधानसभानिर्वाचनं लोकसभानिर्वाचनं च चन्द्रबाबूनायडुपक्षस्य तेलुगुदेशमपक्षेण सह पवनकल्याणस्य जनसेनापक्षेण सह गठबन्धनेन भारतीयजनतापक्षेण लब्धं कृतम्।

गठबन्धनस्य प्रदर्शनं सुदृढं कृत्वा राज्ये २५ लोकसभासीटानां मध्ये २१ आसनानि सुरक्षितानि । टीडीपी १६, भाजपा त्रीणि, जनसेना पार्टी च द्वौ आसनानि प्राप्तवान् ।

आन्ध्रप्रदेशविधानसभानिर्वाचने एनडीए-संस्थायाः आन्ध्रप्रदेशविधानसभायां १७५ सीटानां मध्ये १६४ सीटानि, टीडीपी-पक्षे १३५ सीटानि, पवनकल्याणनेतृत्वेन जनसेनापार्टी (जेएसपी) २१, भाजपा ८ सीटानि च प्राप्य विशालविजयं पञ्जीकृतम्

चन्द्रबाबुनायडुः जूनमासस्य १२ दिनाङ्के मुख्यमन्त्रीपदस्य शपथग्रहणं कर्तुं सज्जः अस्ति, तत्र जूनमासस्य १० दिनाङ्के राज्यमन्त्रिमण्डलसाझेदारीसमागमस्य सम्भावना वर्तते।