मुम्बई, शिवसेना (यूबीटी) नेता आदित्य ठाकरे शुक्रवासरे राज्ये सद्यः एव आयोजिते महाराष्ट्रसामान्यप्रवेशपरीक्षायां (एमएच-सीईटी) अभियांत्रिकीपरीक्षायां पारदर्शितायाः आग्रहं कृतवान्, तथा च छात्राणां अंकाः प्रकटिताः भवेयुः, उत्तरपत्राणि च दातव्यानि इति आग्रहं कृतवान् .

अत्र पत्रकारसम्मेलनं सम्बोधयन् सः अवदत् यत् सीईटी "विचित्ररूपेण" आयोजिता, द्वयोः पत्रयोः परीक्षाः ३० बैचेषु कृताः। अस्मिन् एकं पत्रं २४ बैचेषु धारितम् आसीत् ।

"छात्रेभ्यः उत्तरपत्राणि दर्शयित्वा अङ्काः प्रकटयितव्याः इति वयं आग्रहं कुर्मः। अस्मिन् सन्दर्भे टॉपराः अपि घोषिताः भवेयुः" इति सः अवदत्।

NEET इत्यस्मिन् अनियमिततायाः आरोपस्य, UGC-NET परीक्षायाः रद्दीकरणस्य च उल्लेखं कृत्वा सेना (UBT) नेता आरोपितवान् यत् केन्द्रस्य अपि च राज्यस्य सर्वकारेण छात्राणां भविष्यं "नाशयितुं" निर्णयः कृतः।

एमएच-सीईटी महाराष्ट्रसर्वकारेण चाल्यते । अस्य प्राथमिकं उद्देश्यं अभियांत्रिकी, प्रबन्धन, औषधशास्त्र, कृषि, विधि, चिकित्सा, आयुषः, ललितकला इत्यादीनां व्यावसायिकपाठ्यक्रमानाम् प्रवेशप्रक्रियायाः सुविधां कर्तुं वर्तते।

पत्रेषु ५४ त्रुटयः आसन्, छात्राः १,४२५ आक्षेपान् उत्थापितवन्तः इति ठाकरे दावान् अकरोत्, एकस्मिन् पत्रे, यस्मिन् बहुविधचयनितप्रश्नाः आसन्, उत्तरस्य चत्वारः अपि विकल्पाः गलताः इति च अजोडत्।

छात्राणां परिणामः प्रतिशतरूपेण घोषितः इति पूर्वमन्त्री अवदत्।

"यतो हि एकं पत्रं २४ बैचेषु संचालितम्, अतः केचन पत्राणि कठिनाः, अन्ये तु सुलभाः इति प्रसङ्गा: अभवन्

कथं एतादृशरीत्या कागदानि सेट् कर्तुं शक्यन्ते, परीक्षां कुर्वन्त्याः एजेन्सी-संस्थायाः प्रमुखः एतावता किमर्थं न निलम्बितः इति ठाकरे पृष्टवान्।

सः अवदत् यत् प्रतिशतं गलत् प्रकारेण निर्मितम्।