रायपुर/बीजापुरः छत्तीसगढस्य दक्षिणबस्तारक्षेत्रे शनिवासरे सुरक्षाकर्मचारिभिः सह मुठभेड़े त्रयः नक्सलीजनाः मृताः।

सः अवदत् यत् बीजापुरमण्डले नक्सलीद्वयं मारितम्, समीपस्थे सुक्मामण्डले अपरः नक्सलः मारितः।

बीजापुरे मिर्तुरपुलिसस्य सीमान्तर्गतं जप्पेमार्का-कमकनारग्रामस्य समीपे एकस्मिन् वने गोलीकाण्डं जातम्, यत्र जिला रिजर्वग्वारस्य (डीआरजी) दलं नक्सलविरोधिकार्यक्रमे बहिः आसीत् इति एकः अधिकारी अवदत्।

सः अवदत् यत् माओवादिनः पश्चिमबस्तारविभागस्य आपूर्तिदलस्य प्रभारी पाण्डरुः, भैरामनगरक्षेत्रस्य सदस्यः जोगा च सह क्षेत्रे १० तः १५ यावत् सशस्त्रमाओवादिनः सन्ति इति सूचनायाः आधारेण एतत् अभियानं प्रारब्धम् समिति। , ९.

सः अवदत् यत् बन्दुकानाम् मौनीकरणानन्तरं डीआरजी-दलेन द्वयोः नक्सलीनां शवः, शस्त्राणि, वायरलेस् सेट्, बैग्स्, माओवादीनां वर्दीः, औषधानि, दैनन्दिनप्रयोगस्य वस्तूनि च स्थलात् बरामदं कृतम्।सुकमा पुलिस अधीक्षकः किरणचवनः अन्यस्मिन् मुठभेड़े उक्तवान् , सुक्मामण्डलस्य बेल्पोचाग्रामस्य समीपे वनपर्वते सुरक्षाबलेन एकः नक्सली मारितः।

बेल्पोचा जिनेटोङ्ग्, उस्कवाया ग्रामयोः वनेषु माओवादिनः उपस्थितेः विषये निवेशानां आधारेण शुक्रवासरे रात्रौ राज्यपुलिसस्य सर्वेषां यूनिट् - डीडीआर, बस्तार् फाइटर, जिलासेना च - कर्मचारिणः सम्मिलिताः नक्सलविरोधी अभियानं प्रारब्धम्। सः अवदत्, ते मे २६ दिनाङ्के बन्धं आहूतवन्तः।

माओवादिनः कथितानां नकली-सङ्घर्षाणां विरोधाय मे-मासस्य २६ दिनाङ्के बस्तार्-क्षेत्रे बन्धस्य आह्वानं कृतवन्तः ।

एसपी इत्यनेन उक्तं यत् गस्तीदलः बेल्पोचा-समीपे आसीत् तदा द्वयोः पक्षयोः मध्ये गोलीकाण्डः अभवत् ।सः अवदत् यत् पश्चात् गस्तीदलेन तस्मात् स्थानात् एकस्य नक्सलीयाः शवः, शस्त्राणि, विस्फोटकानाम् एकः सञ्चयः, माओवादसम्बद्धानि सामग्रीनि च प्राप्तानि।

सः अवदत् यत् मृतस्य कार्यकर्तायाः अद्यापि परिचयः न कृतः, क्षेत्रे अन्वेषणकार्यक्रमः प्रचलति।

एतया घटनायाः सह अस्मिन् वर्षे राज्ये सुरक्षाबलैः सह विभिन्नेषु सङ्घर्षेषु ११६ नक्सलीजनाः मृताः सन्ति ।

गुरुवासरे नारायणपुर-बीजापु-अन्तर्जिल्लासीमायां सङ्घर्षे सप्त नक्सलीजनाः मृताः।

मे-मासस्य १० दिनाङ्के बीजापुनगरे सुरक्षाकर्मचारिभिः सह १२ नक्सलीजनाः मृताः, एप्रिल-मासस्य ३० दिनाङ्के नारायणपुर-कङ्केर-मण्डलयोः सीमायां वने त्रीणि महिलाः सहिताः १० जनाः मृताः ।पुलिसः १६ एप्रिल-मासस्य २९ दिनाङ्के उक्तवान् राज्यस्य कङ्केमण्डले एकस्मिन् मुठभेने नक्सलीजनाः मारिताः।