जगदलपुरस्य छत्तीसगढस्य उपमुख्यमन्त्री विजयशर्मा बुधवासरे नक्सलीजनानाम् मुख्यधारायां सम्मिलितुं आह्वानं कृतवान् अपि च आत्मसमर्पणसमये नूतनपुनर्वासनीतेः सुझावः अपि तेभ्यः याचितवान्।

गृहविभागस्य अपि संचालनं कुर्वन् शर्मा नक्सलीप्रभावितस्य बस्तरमण्डलस्य मुख्यालयस्य जगदलपुरस्य पत्रकारैः सह भाषमाणः आसीत्।

"माओवादिनः सह वार्तालापार्थं सर्वाणि द्वाराणि उद्घाटितानि सन्ति। अस्माकं सर्वकारेण नियादनेल्लनर् योजनायाः अन्तर्गतं ग्रामेषु मार्गाणि, स्वास्थ्यसेवाजलं, अन्यसुविधाः च प्रदातुं समानतायाः विकासस्य च वातावरणं निर्मितम्। वयं तेभ्यः (नक्सलजनेभ्यः) क नवीनपुनर्वासनीतिः, अतः था ते मुख्यधारायां सम्मिलितुं शक्नुवन्ति तथा च th राज्यस्य विकासे अपि च देशस्य विकासे स्वस्य बिट् योगदानं दातुं शक्नुवन्ति," इति सः अवदत्।

"राज्यसर्वकारः कस्यापि अन्यस्य राज्यस्य पुनर्वासनीतेः अध्ययनार्थं सज्जः अस्ति, परन्तु मया माओवादिनः एव सुझावः प्राप्ताः न तु अधिकारिभ्यः, पत्रकारेभ्यः वा सामान्यजनेभ्यः यतः नक्सलीजनाः एव आत्मसमर्पणसमये पुनर्वासं कर्तुं गच्छन्ति" इति सः अजोडत् .

नक्सली-प्रभावित-जनजातीयक्षेत्राणां समग्रविकासं सुनिश्चित्य राज्यसर्वकारस्य प्रयत्नानाम् अल्पभागः एव आसीत् इति शर्मा अवदत्।

गृहमन्त्री सुझावान् स्वीकुर्वितुं ई-मेल-ID -- [email protected] -- अपि च गूगल-प्रपत्रं प्रदत्तवान् ।