रायपुर, मतगणनायाः प्रारम्भिकचक्रस्य अनन्तरं राज्यस्य ११ लोकसभासीटानां मध्ये एकस्य कृते उपलब्धप्रवृत्त्यानुसारं बस्तरलोकसभासीटे भाजपा अग्रे अस्ति इति एकः अधिकारी अवदत्।

मंगलवासरे प्रातः ८ वादने ३३ केन्द्रेषु मतगणना आरब्धा, प्रथमार्धघण्टे डाकमतपत्राणां गणना च अभवत्।

बस्तारे काङ्ग्रेसस्य अग्निब्राण्ड्-नेता कावासीलख्मा-भाजपा-नवागतस्य महेश-कश्यपस्य च मध्ये स्पर्धा अस्ति

स्थानीयसमाचारचैनलेषु उक्तं यत् उच्चस्तरीय रायपुरसीटे भाजपायाः बृजमोहन अग्रवालः काङ्ग्रेसस्य विकास उपाध्यायस्य उपरि अग्रणीः आसीत्।

२००४ तः २०१४ पर्यन्तं त्रयेषु सामान्यनिर्वाचनेषु ११ आसनेषु १० सीटेषु भाजपा विजयं प्राप्तवती ।२०१९ तमस्य वर्षस्य निर्वाचने भाजपा नव आसनानि प्राप्तवान्, काङ्ग्रेसपक्षः द्वौ आसनानि प्राप्तवान् ।