दंतेवाडा, छत्तीसगढस्य दन्तेवाडामण्डले रविवासरे कुलम् ३५ नक्सलीजनाः, तेषु त्रयः ३ लक्षरूप्यकाणां सञ्चितपुरस्कारं वहन्तः, आत्मसमर्पणं कृतवन्तः इति वरिष्ठपुलिसपदाधिकारी अवदत्।

पुलिसस्य समक्षं स्वं समर्पितानां मध्ये १६ वर्षीयः बालिका १८ वर्षीयः बालकः च सन्ति इति सः अवदत्।

एतेषां कार्यकर्तानां कार्यं मार्गं खनितुं, मार्गान् अवरुद्ध्य वृक्षान् कटयितुं, नक्सलीभिः आहूतानि बन्दीकरणस्य समये पोस्टराणि बैनराणि च स्थापयितुं च दत्तम् इति th अधिकारी अवदत्।

आत्मसमर्पणं प्राप्तानां नक्सलीनां मध्ये बमन कर्ताम (39) गैरकानूनी माओवादी संगठनस्य जियाकोडटा पंचाय मिलिशिया पलटन सेनापतिः आसीत्, भीम कुंजम (28) अरणपुर पंचायत सीएनएम अध्यक्षः आसीत् इति दांतेवाडा अधीक्षकः ओ पुलिस गौरव रायः अवदत्।

चेतनानाट्यमाण्डली (सीएनएम) माओवादिनः सांस्कृतिकपक्षः अस्ति ।

एक लाख रुपये का पुरस्कार वहती महिला नक्सली कुम्मे लेकम (३५) थ हुर्रेपाल पंचायत क्रांतिकारी महिला आदिवासी संगठन (काम्स) अध्यक्ष रहे।

“ते दक्षिणबस्तरस्य माओवादिनः भैरामगढ, मलंगेर, कटेकल्यान् क्षेत्रसमित्याः भागाः आसन्। ते अवदन् यत् ते पुलिसस्य पुनर्वास-अभियानेन ‘लोन् वररातु’ (स्वगृहं प्रति प्रत्यागच्छन्तु) प्रभाविताः अभवन्, खोखले माओवादी-विचारधारायां च निराशाः अभवन्” इति रायः अवदत्।

एतेषां नक्सलीनां कृते सर्वकारस्य आत्मसमर्पण-पुनर्वासनीत्यानुसारं सुविधाः प्रदत्ताः भविष्यन्ति इति अधिकारी अजोडत्।

एतेन सह ७९६ नक्सलीजनाः, येषु १८० पुरस्कारवाहकाः सन्ति, अधुना यावत् पुलिसस्य लोन वररातु-अभियानस्य अन्तर्गतं मण्डले मुख्यधारायां सम्मिलिताः सन्ति, यत् i जून २०२० तमे वर्षे आरब्धम् इति अधिकारिणः अवदन्।