चेन्नै, रोहितशर्मा एण्ड् को इत्यनेन बाङ्गलादेशस्य विरुद्धं प्रथमपरीक्षायाः निर्माणे अपरं विस्तृतं प्रशिक्षणसत्रं कृतम् यत्र सर्वे १६ टीम सदस्याः सोमवासरे अत्र चेपौक् इत्यत्र अभ्यासार्थं गतवन्तः।

एकदिनस्य अवकाशस्य अनन्तरं भारतदलस्य सदस्याः गतसप्ताहे अत्र आगमनात् तृतीयप्रशिक्षणसत्रे भागं गृहीतवन्तः। प्रथमपरीक्षा गुरुवासरे आरभ्यते।

यथा प्रायः भवति, विराट् कोहली प्रथमेषु बल्लेबाजसमूहेषु अन्यतमः आसीत् यः जालप्रहारं कृतवान् । समीपस्थे जाले दक्षिणपक्षीयः यशस्वी जायसवालः आसीत् यतः सः कोहली च जसप्रीतबुमराहस्य गृहनायकस्य आर अश्विनस्य च सामनां कृतवन्तौ।

अग्रिमे बल्लेबाजसमूहे कप्तानः रोहितः, शुबमनगिल्, सरफराजखानः च आसन्, यः अनन्तपुरे द्वितीयपरिक्रमे दुलीपट्राफीक्रीडायां भागं गृहीत्वा अत्र आगतः अन्तिमनामकः खिलाडी आसीत् कप्तानः बाङ्गलादेशस्य मन्दगेन्दबाजी-आक्रमणं मनसि कृत्वा स्पिनर्-क्रीडायां केन्द्रितः आसीत् ।

रविन्द्र जडेजा, ऋषभपन्तः, तेजस्वी मोहम्मदसिराजः च स्थानीयगेन्दबाजानां, महत्त्वपूर्णमात्रायां थ्रोडाउनस्य च सामनां कृतवन्तः ।

मुख्यचतुष्कस्य अभ्यासपिचः शिष्टमात्रायां उच्छ्वासस्य प्रस्तावम् अयच्छत् ।

पाकिस्ताने स्वस्य श्रृङ्खलास्वीपस्य आत्मविश्वासस्य उपरि सवारस्य बाङ्गलादेशस्य विरुद्धं श्रृङ्खलायाः उद्घाटनक्रीडायाः पूर्वं भारतस्य द्वौ अपि अभ्याससत्रौ निर्धारितौ भविष्यतः।

क्रीडा एकादशसु अधिकांशः क्रीडकाः स्वयमेव चयनं कुर्वन्ति । चेन्नै-पृष्ठं प्रायः स्पिनर्-क्रीडकानां अनुकूलं भवति तथा च भारतस्य त्रयः स्पिनर्-द्वयोः पेसरयोः सह क्रीडायां गमनस्य सम्भावना वर्तते ।

स्पिनर्-क्रीडकाः अश्विनः, जडेजा, कुलदीपयादवः च सन्ति, बुमराहः, सिराजः च गतिविभागे कार्यभारं साझां करिष्यन्ति। अक्षर पटेलः प्रारूपेषु प्रभावशालिनः सर्वाङ्गप्रतिफलनस्य अभावे अपि बहिः उपविष्टः भवितुम् अर्हति ।

बल्लेबाजी-मोर्चे पन्ट् प्रायः वर्षद्वयस्य अन्तरं कृत्वा टेस्ट्-क्रीडायाः पुनरागमनं करिष्यति इति अपेक्षा अस्ति । इङ्ग्लैण्ड्-विरुद्धं प्रथमश्रृङ्खलां प्रभावितं कृतवान् ध्रुव-जुरेल् तस्मिन् प्रकरणे बेन्च-स्थाने स्थापितः भविष्यति ।