नवीदिल्ली, वाणिज्यमन्त्रालयस्य अन्वेषणशाखा डीजीटीआर इत्यनेन चीन-वियतनाम-देशयोः वेल्ड्ड्-स्टेनलेस-स्टील-पाइप्स्-ट्यूब्-इत्येतयोः उपरि प्रतिकार-विरोधी-शुल्कस्य निरन्तरता अनुशंसिता अस्ति, येन घरेलु-क्रीडकानां रक्षणं भवति।

एकस्मिन् अधिसूचने व्यापारनिवारणमहानिदेशालयेन उक्तं यत् एतयोः राष्ट्रयोः आयातेषु वर्तमानप्रतिकारशुल्कस्य समाप्तेः सन्दर्भे घरेलु-उद्योगस्य चोटस्य सम्भावना वर्तते।

"प्राधिकरणेन निष्कर्षः प्राप्तः यत् विषयवस्तूनाम् उपरि आरोपितं शुल्कं अधिकं विस्तारयितुं आवश्यकम् अस्ति...प्राधिकरणं विचार्यमाणस्य उत्पादस्य आयातेषु प्रतिकारशुल्कस्य विस्तारस्य अनुशंसा करोति" इति डीजीटीआर इत्यनेन उक्तम्।

निदेशालयेन उत्पादे २९.८८ प्रतिशतं यावत् शुल्कं अनुशंसितम् अस्ति।

एतत् कर्तव्यं आरोपयितुं वित्तमन्त्रालयः अन्तिमनिर्णयं करोति ।

डीजीटीआर इत्यनेन स्वस्य अन्वेषणे निष्कर्षः कृतः यत् अनुदानविरोधीशुल्कस्य समाप्तेः सन्दर्भे घरेलु-उद्योगस्य आर्थिकहानिः भवितुम् अर्हति ।

चीनदेशस्य उत्पादकानां उत्पादस्य अतिरिक्तक्षमता अस्ति तथा च चीनदेशे स्टेनलेस स्टीलस्य माङ्गल्यं न्यूनीकृतम् अस्ति ।

"चीनी उत्पादकानां अतिरिक्तक्षमतानां उपयोगः एकवारं शुल्कस्य अस्तित्वं समाप्तं जातं चेत् विषयवस्तूनाम् भारतं प्रति निर्यातार्थं भवितुं शक्यते" इति तत्र उक्तम्।

पूर्वं आरोपितसहायताविरोधीशुल्कस्य सूर्यास्तसमीक्षायाः आरम्भार्थं, चीनदेशात् वियतनामदेशात् च वेल्डेड् स्टेनलेस स्टीलस्य ट्यूबस्य पाइपस्य च आयातस्य विरुद्धं शुल्कस्य निरन्तरताम् आग्रहाय च आन्तरिकक्रीडकाः २०२३ तमस्य वर्षस्य जुलैमासे आवेदनं दाखिलवन्तः आसन्

राजस्वविभागेन २०१९ तमस्य वर्षस्य सितम्बरमासे एतत् शुल्कं आरोपितम् आसीत् ।

सब्सिडीयुक्तनिर्यातः आयातदेशे तस्य उत्पादस्य मूल्यं प्रभावितं करोति, येन विनिर्माणसंस्थानां मार्जिनं लाभं च मारितम् ।

वैश्विकव्यापारमान्यतानां अनुसारं घरेलु-उद्योगाय समं क्रीडाक्षेत्रं प्रदातुं देशः एतादृशेषु आयातेषु प्रतिकारात्मकं वा अनुदानविरोधीशुल्कं आरोपयितुं अनुमतिं प्राप्नोति